SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १ सु ४६ मेघसुनेस्तपश्चरणम् स्थितः, कथं भूतोऽसौ व्यवस्थितः!? इतिजिज्ञासायामाह-'अबाउडए' अपावृतः 'ण' इति वाक्यालंकारे, मुखवत्रिकाचोलपट्टातिरिक्त वस्त्ररहितः, 'दोच्चमासं छ8 छट्टेणं' द्वितीये मासे पप्ठपप्ठेन=षष्ठभक्तानन्तरं षष्ठभक्तेन 'अणि. क्खिनेणं' अनिक्षिप्तेन-विश्रान्तेन, तपः कर्मणा दिवा स्थानोत्कुटुकः-उत्कुटुकासनः सूर्याभिमुख आतापनां कुर्वन् रात्रौ 'वीरासनेन शीतातापनां कुर्वन अमावृतः सन् व्यवस्थितः। द्वितीयमासेऽपि अन्यत् सर्व प्रथममासवत्, केवलं षष्ठभक्त तपः कर्मेतिविशेषः, इति भावः। एवं तृतीयमासादारभ्य पोडशमासपर्यन्तं प्रत्येकमासे अष्टमभक्तादिक्रमेण पोडगमासे चतुस्त्रिंशत्तमभक्त तपःकर्मत्येव विशेषः, अन्यत् सर्व प्रथममासवदिति । पोडशसु मासेषु तपसा दिवसाः सप्ताधिकचतुःशत (४०७) संग्व्यका भवन्ति । तेषां दिवसानां वीरासन से स्थित होकर उन्होंने शीत की आतापनाली (दोच्चं मासं छ छट्टेणं० तच्चं मास अट्ठमं अट्टमेणं चउत्थं मालं दसमं दसमेणं अनिविश्वत्तेणं तवो. कम्मेणं दिया ठाणुक्कुडुए मुराभिमुहे आयावणभूमीए आयावेमाणे राइ वीरासणेणं अवाउड एणं इत्यादि) द्वितीय मास में उन्होंने निरन्तर पष्ठ षष्ठ भक्त किया। दिन में उत्कुटुकारान से स्थित होकर सूर्य की तरफ मुख करके सूर्य की आतापनाली। रात्रि में अप्राकृत हो कर वीरासन से स्थित हो शीतातापना ली। इसी तरह तृतीयमास से लेकरसोलह महीने तक प्रत्येक मास में अष्टमभक्तादिक के क्रम से सोलहवें महीने में उन्होंने चोतोमवां भक्त किया। वाकी रातदिन समस्त क्रियाएँ प्रथम मास की तरह ही वे करते रहें। इन सोलह महीनों में तपस्या के दिनों का प्रमाण ॥४०७। होता है। इन दिनों के १३ महीना और ७ दिन होते हैं । पारमा वीरासनमा मेसीन तेभो शीतनी तपन सीधी. (दोच्च मास छठें छटेणं तच मासं अट्ठमं अमेगं चउत्थं लास ढसमं दसमेणं अनिक्खित्तेणं तवो कम्सेणं दिया ठोणुक्कुडए मुराभिमुहे आयाक्णभूमिए आयावेमणा 'कीरासणे णं अवाउडएणं इत्यादि)-11 महीनामा तेमाणे सतत ५४ ५४ मत કર્યો દિવસમાં ઉત્કટકાસને સ્થિત થઈને મૃર્યની તરફ ને રાખીને સૂર્યની આતાપના લીધી. રાત્રિમાં નિર્વસ્ત્ર થઈને વીરાસનમાં સ્થિત થઈને શીતાતાપના લીધી. આ રીતે જ ત્રીજા મહિનાથી માંડીને સોળ મહીના સુધી દરેક મહિનામાં અષ્ટમ ભક્ત વગેરે. ના ક્રમથી સળમા મહિનામાં તેમણે ચોત્રીસ ભકત કર્યા બીજી શેષ ગતિદિવસની બધી ક્રિયાઓ પહેલા મહિનાની જેમ જ તેઓ કરતા રહ્યા. આ સેળ મહિનામાં તપસ્યાના દિવસનું પ્રમાણ ૪૦૭” હોય છે આ બધા દિવસોની ગણત્રી કરીએ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy