SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १ से ४३ मेघमुनेर्हस्ति भववर्णनम् 1 पालोके न = वह्नितापदर्शनेन महान्तौ = विशालौ तुम्बकितौ=अरहहतुम्बसदृशौ भयव्याकुलत्वात् निश्चलौ, पूर्णो कर्णो यस्य सः तथा, वह्नीतापदर्शनजनित भयेन स्थिरीकृत कर्णयुगलः इत्यर्थः । आङ्कुचियथोरपीवरकरे' प्राकुञ्चितस्थूलपीवरकरः, तत्र आकुञ्चितः संमोटितः स्थूलः पीवरः = पुष्टः करः sist यस्य स तथा, भगवसभमंतदित्तनयणो ' भयवगभजद् दीप्त नयनः, तत्र - भयवशेन भजती = दिशः सेवमाने सर्वदिक्षु धान्माने दीप्ते नयने यस्य सः तथा, भयवशेन सर्वदिक्षु विलोकयन्नित्यर्थः, 'वेगेण महामेहोन' वेगेन महामेघइव, 'पवणणोलियम हल्लरूवो' पवननोदित महारूपः = प्रचण्डपवन प्रेरितो विशालरूपो महामेघ इव त्वं दवाग्निजनितभयप्रेरितः सन् वेगवान् इत्यर्थः, 'जेणेव कओ ते पुरा' यत्रैव कृतस्त्वया पुरा = यत्रैव त्वया पुरा= पूर्वकाले कृतः तृणवृक्षरहितो वनप्रदेश इत्यग्रे वक्ष्यमाणार्थेन सम्बन्धः । कीदृ शेन त्वया इत्याह 'दवग्गिभयभीत हियएण' इति दवाग्निभयभीत हृदयेन, तो भयभीत भयाक्रान्तं हृदयं यस्य सः तेन, 'अवगयतणप्पएस वक्खे' अपगततृणप्रदेशवृक्ष: = तृणानि च प्रदेशाच = तेषामेव तृणानामवयवाः मूलादयः, एषां द्वन्द्वे, अपगताः = अपमारितास्तृणप्रदेशवृक्षा यत्र स तथा, 'रुखोद्देशः " - वृषोद्देशः = वनप्रदेश इत्यर्थः । किमर्थे वनप्रदेशस्य तृणाद्यपसारणं महंत तुबइयपुन्नकन्ने ) उस समय तुम्हारे अग्निजनित ताप के देखने से अरह की घडी के समान विशाल दोनों कान पूर्ण रूप से निश्चल हो गये थे । ( आकुंचिय थोरपीवर करे ) परिपुष्ट स्थूल शुंडादंड तुम्हारा सिमट गया था । ( भयवसभमंतदिननयणो ) भय के वश से दोनों तुम्हारे दीत नयन घूमने लग गये थे--अर्थात् सर्व दिशाओं की ओर देखने लग गये थे-- ( वेगेन महामहोच्च पत्रणणोलियम हल्लरुवी ) दावाग्नि जनित भय से प्रेरित हुए तुम पवन से प्रेरित मेघ की तरह अपने विशाल रूप को वेग युक्त वना वहां से ( जेणेव कओ ते पुरा दवग्गि भयभीय हियएणं अवगयतणपएस रूक्खा रूक्खोदेसो दवग्गिसंताणकारणट्टाए जेणेव તમારા રહેટના ઢાંચકાં જેવા મોટા વન અગ્નિની જવાળાઓને જોવાથી સંપૂર્ણ પણે स्थिर थह गया हुता (आकुंचियथोरपीवर करे ) तभारी युष्ट सूंढ सयाई गर्छ ( भगवसभमंत दित्तनयणो ) लयने सीधे तभानं मने नेत्री श्वा साभ्यां तां. भेटते ! तभे शाभेर लेवा साग्या हता. ( वेगेन महामेहोव्व पत्रणणोल्लियमहल्लरुवो (हावाग्निना लयथी प्रेरामेसा तभे पवनथी प्रेशमेसा वाहणामोनी प्रेम पोताना विशाण इचने जडची मनावीने त्यांथी (जेणेत्र कओ ते पुरा दवग्गिभयभिय हिरण अदगयतणप्पएसरुक्खो रुक्खोदेसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले ४२७
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy