SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ - ज्ञाताधर्मकथासत्रे तेन, वनदवेनेति सम्बन्धः, पुनः कीदृशेन 'अमहियभीमरवरवगारेणं' अभ्यधिकभीमभैरवस्त्र प्रकारेण, तत्र-अभ्यधिकः सातिशयः भीम-भैरवः अत्यंतभयंकरो रवप्रकार: शब्दप्रकारो यस्य स तथा तेन, 'महधारापडियसित्तउदधायमाणधगधगतसदुद्भूएणं' मधुधारापतित सिक्तोद्धावमानशब्दो धूतेन, तत्र मधुधाराया यन् पतितं-पतन तेन मिक्तिः सिञ्चितः अतएव उद्धावमानः पवर्धमानः धगधगांयमानः जाज्वल्यमानः शब्दोदधुत:-शब्दायमान:, तेन, दित्त तरसफुलिंगण' दीप्तनरसस्फुलिङ्गेन, तत्र दीमतर: अत्यन्त प्रकासमानः स्फुलिङ्गेन सहितो यः सः तथा तेन, 'धूममालाकुलेन-धुमसमूहयुक्तं न, 'सावयसयतकरणण' श्वापदशतान्तकरणेन तत्र श्वापदाः व्याघ्रादयो वनजंतवस्तेषां शतानि, तेपाम् अन्तकरण: विनायक स्तेन एतादृशेन 'अभही. यवणदवेण' अभ्यधिकवनदवेन-प्रचण्डदावाग्निना अथ हस्तिविशेषणान्याह'जालालोवियनिरुद्धधुमंचकारभीओ ज्वालालोपितनिरूहूंघूमान्धकारभीतः तत्रज्वालामिः आलोपिता कृताच्छादनः निरुद्धो निवारितो गन्तव्य मार्गगमनेन, अतएव धृमान्धकारभीनव-घूमजनितान्धकाराद् भयं प्राप्तश्च, यः सः 'आयवालोयमहंततुंवइयपुन्नकन्ने' आतपालोकमहातुम्बकितपूर्णकर्णः, तत्र आतभूत हु (अमहिय भीमभेर वरवप्पगारेणं) तथा अत्यधिक भयपद कौरव रूप शब्द प्रकारकाली (महुधारापडीयसित्तउद्धायमाणधमधगंत सदुद्धएण) मधुधारा के गिरने से सिंचित होने के कारण प्रवर्धमान, जाज्वल्धमान तथा शब्दायमान (रित्ततरस फुलिंगेणं) दीप्ततर स्फुलिंगयुक्त (धूममालाउलेणं) धूममाला से आकुल (सावयसयंतकरणेणं ) तथा श्वापद गत को विनाशक ऐसी (अमश्यियणदवेणं) प्रचण्ड दवाग्नि से (जालालोवियं निरुद्धधमंधकारभीयो) ज्यालाओ द्वारा गन्तव्यमार्ग रूक जाने के कारण धुम जनिन अंधकार से भयभीत बन गये। (आयत्रालोयप्रण थयेा (अमहियभीमभावरचप्पगारेणं ) तमन् म लय पाउना। २५३५ शण्ट विशेष युत (महधारापडियं सित्तउद्धायमाणधमधमंतसद्धएणं) મદધારાથી સિંચિત હોવાને લીધે પ્રવર્ધમાન, જાજવલ્યમાન તેમજ શબ્દાયમાન (दित्ततरसफुलिंगेणं) हसत तमामाथी युत ( धुममालाउलेणं ) धूमाथी माण (साव्यसयंतकरणेण) तेमन से वापही (सि प्राणाया) ना विनाश मेवा( अमहिरवणवेण) प्रय हावासिनी (जालालोवियनिरुद्धधम धकारभीओ) वाजमाप 5 गयेसा भान बीघ मने धूभाडाथी थये। अधागथी लयलीत थ गया. (आयगलोयमहंततुंबइय युन्नकन्ने) ते मत
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy