SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४९८ शाताधर्मकथासत्रे तेणेव त्वयाकृतमिति जिज्ञासायामाह-दवग्गिसंताणकारणहाए'दवाग्निसंत्रण कोरणार्थम-'दवाग्नितः संत्राणहेतुरिदं भवतु' इत्येत=, तथा-यत्रैव मण्डलं विद्यते तत्रैव ‘पहारेत्य गमणाए' प्राधास्यद् गमनाय गन्तुं प्रवृत्त-इत्यर्थः । 'एक्को ताव एस गमो' एका प्रथमस्तावत् प्रस्तुतः एपःअयं, गमः-आलापः, गजभवसम्बन्धी अधिकार इत्यर्थः ॥सू. ४३॥ :- मूलम्-तए णं तुम मेहा! अन्नया कयाइं कमेणं पंचसु उऊसु समइकतेसु गिम्हकालसमयंसि जेट्रामूले मासे पायवसंघससमुट्टिएणं जाव संवट्टिएस मियपसुपक्रुिसरीसवेसु दिसो दिसिं विप्पलायमाणेसु तेहिं बहहिं हत्थिणीहि यसद्धिजेणेव से मंडले तेणेव पहारेत्थ गमणाए, तत्थ'ण अण्णे बहवे सीहा य, वग्धा य वियाय दीवियाय अच्छा य तरच्छा य परासरा 4 सरमा य सियाला विराला सुणहा कोला ससा को तया चित्ता चिल्लाला पुवप्पविटा अग्गिभयविया एगयाओ बिलधम्मेणं चिट्रतिा तएणं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसिउवांगच्छित्ता तेहिं बहुहिं सीहेहिं जोव चिल्ललएहि य एगयओ विलधम्मेणं चिट्ठसि। तएणं तुममेहा! पाएणं गत्तं कंडुइस्समित्तिक१ पाए उक्खित्ते, तंसि च णं अंतरसि अन्नेहिं बलवंतेहिं सत्तहिं पणोलिज्जमाणेर ससए अणुप्पवितु।तएणं तुम मेहा गायं कंडुइत्ता पुणरवि पाय पर्डिनिक्खमिस्सामित्तिक तं ससयं अणुपविढं पाससि मडले. तेणेव पहारेत्थ गमणाए एक्को ताव एसगमो) जहां पर तुमने अपना पहिले वाग्नि से भयभीत हृदय होकर उससे त्राण रक्षण पाने के लिये तृणरहित प्रदेश क्षोदेश--वनप्रदेश-मंडल--बनाया था उस ओर चल दिये ।।१३,इ.) गजभव, संवन्धी प्रथम अधिकार है। भूत्र “४३” पहारेयस्थगमनाए एक्की ताव एस गमो )४यां पडसा तमहावामिथी लय पाभीन તેનાથી રક્ષણ માટેત્તર્ણ વગરને વનપ્રદેશ (મંડળ) બનાવ્યું હતું તે તરફ ચાલ્યા. આ ગજભવ સંબંધી પ્રથમ અધિકાર છે. સૂત્ર “૪૩” |
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy