SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवीि टोका अ १ सू. ४३ मेघसुनेहम्तिभववर्णनम् ग्धनभस्तलद्रुमगणे, तत्र-नानाविधाः पत्रकाष्ठतृणकचवराः उद्धृता ऊर्ध्व मुरिक्षप्ताः येन सः, अत एव 'पइमारुय' प्रतिमारुतः प्रतिकूलपवनम्तेन आदिग्धं व्याप्तं नभस्तलं दुभगणश्च यस्मिन् सः, प्रचण्डवायौ प्रचलतिसति पत्रादि कचवरान्तानां पुञ्जः उड्डीयते, तेनैव गगनं गुमाश्च व्याप्ता भवन्तीति भावः, 'वाउलिया दारुणयरे' बातोलिका दारुणतरे, तत्र वातोलिकाः वात्याः 'भूताल्या' इति भाषायां, ताभिः दारुणतरे महाभयंकरे, यत्र प्रतिस्थलं चक्रवातःप्रादुर्भवतीत्यभिप्रायः 'तण्होवसदोसदसियभमंतत्रिविहसोवयसमाउले' तृष्णावशदोषदूषितभ्रमविविधश्वापदसमाकुले, तत्र तृष्णावशेन=पिपासावशेन ये दोषाः वेदनादयः तैः दूषिताः पीडिताः, अतएव भ्रमन्तः इतस्ततो परिभ्रमन्तो ये विविधाः श्वापदाव्याघ्रादयस्तैः समाकुले व्याप्ते भद. रिसणिज्जे भीमदर्शने 'वट्टते' वर्तमाने 'दारुणंमि' दारुणे-भयंकरे 'गिम्हे' ग्रीष्मे दृशे ग्रीष्मकाले त्वं वनाग्निना पराभूतः, इति वक्तुं वनदवस्य विशेषणान्याहृ-'मारुयवसपसरपसरियवियंभिएणं' मारुतवशप्रसरप्रसृतविम्मिने न, मारुतवशेन यः प्रसर-प्रसरणं तेन प्रसृतौ-विजृम्भिताप्रबलीभूतो यः स तथा याइद्धनहयलदुमगणे) जिस में प्रचण्ढ वायु के चलने से अनेकविध पत्र, तृण, काष्ठ आदि रूप कूडा इधर उधर उड़ता हुआ गगन और द्रमों को आच्छादित कर रहा था, (वाउलिया दारुणयरे) जिसने जगह २ वधुरे उठते हुए दिखलाई दे रहे थे और उसी से जो महाभयप्रद हो रहा था (तण्हावसदोसदसियभमंतविविहसावयसमाउले) प्यास से उत्पन्न वेदनादिदोषों से पीडित हुए व्याघ्रादि जानवर जिसमे इधर उधर परिभ्रमण कर रहे थे और इसी कारण ( भीमदरिसणिज्जे ) जो तीव दुःख का हेतु होने से वह जंगल भयजनक दिखलाई दे रहा था ( मारुयवसपसरपसरियवियंभिएणं) प्रचण्ड हवा के वस से प्रवली यलदमगणे) भा प्रय3 पवनने दी पुष्ठ प्रमाणुमा पत्र, तृप 108 वगेरेना न्याथी म भने वृक्षो ढ5 गया उता. (वाउलियादारुणयरे) मा ચોમેર વંટોળિયાઓ ઉડી રહ્યા હતા અને તેથી તે વધુ ભયંકર લાગતો હતો, (तण्हावसदोसदसियभसंतविविहसावयसमाउले ) तरसथी उत्पन्न वहन पोરેથી પીડાતા વરુ વગેરે પ્રાણીઓ જેમાં આમતેમ વિચારી રહ્યાં છે, અને તેને લીધે ( भीमदेरिसणिज्जे ) अतिशय १२१ डोपाथी ते स भयोत्पा सागतु तु. ( मारुयवसपसरपसरियवियंभिएणं ) 23 पवनना आपातीथी
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy