SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ माताधर्म कथङ्गसूत्रे सिहरभीम तरदंसणिज्जे भिगारखंतभेरवरवे गाणाविहपत्तकटुतणकय. वरुद्धयपइमाल्याइछनयलदुमगणे वाउलियादारुणयरे ताहा. वसदोसदूसियभमतविविहसावयससाउलेभीमदरिसणिज्ने वते दारुशूमि गिम्हे माल्यवसपसरपसरियवियंभिएणं अमहियभीमभेरवरवप्पगारेणं महधारापडियसित्तउद्धायमाणधगधगंतसदुएणं दित्ततरलफुलिगेणं धूमसालाउलेणं सावयसयंतकरणेणं अर्भाह्यवणदवेणं जालालोवियनिरुद्धधूमंधकारभीओआयवालोयमहंत तुंब. इयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभमतदित्तनयणो वेगेणमहामेहोव्य पत्रणणोल्लियमहल्लरूवो जेणेव को ते पुरा दवग्गिअयभोयहियएणं अवगयतणप्पएसरुबखो रुक्खोदेसो दवग्गिसंताणकारणटाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एसो गमो ॥सू०४३॥ टीका-गजक्रीडावर्णनमाह-'अह मेता' इत्यादि । 'अह' अथ अनन्तर वर्षाकालानन्तरं हे मेघ ! त्वं गजेन्द्र भावे वर्तमानः 'कमेणं' क्रमेण अनु पूर्वागतेन 'नलिणिवण विचहणगरे' नलिनीवनविवधनकरे'-नलिनीवनंकमलिनीवनं तस्य विवधन-विनाशः, तम्य करः, तस्मिन्, कमलिनीवनविना गके इत्यर्थः 'हेमंते' शीतकाले, 'कुंदलोद्धउद्धततुसार-पउरंमि' कुन्दलोध्रोद्धततुपारप्रचुरे, तत्र-कुन्दाः पुष्पवनस्पतिविशेपाः, लोनाश्च वृक्षविशेषाः प्रायः शीतकाले पुष्पिता भरन्ति । अतएव उद्धृताः-पुष्पसमृद्धया सम्पन्ना 'अ, मेहा! तुमं गइयभवंभि वट्टमाणे' इत्यादि । टीकाथै -(अह) वर्षा काल के बाद (कमेणं) क्रम प्राप्त (हेमंते ) हेमंत काल जो (नलिनीवण विवरणगरे) नलिनी वन का विध्वंसक तथा (कुंद लोद्ध-उद्वय-तसार-पउरंभि) कुंद वृक्ष और लोध्र वृक्षों में पुष्पादि रूप समृद्धि का कारक होता है और--जिस में तुपार की प्रचुरता रहती 'अह मेहा ! तुमं गइयभवंमि वमाणे' इत्यादि -- (अह) वर्धारण माह (कमेणं) मनु (हेमंते) मत- २ (नलिनी वणविवरणगरे) भगवान विवस तमन (कुंदलोद्धउद्यतसारपउरमि) કંદ અને લોધ વૃક્ષોમા પુષ્પ વગેરેના રૂપમા સમૃદ્ધિ કરનાર હોય છે અને જેમાં
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy