SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतवर्षिणी टीका अ१स ४२ मेघमुनेहस्तिभववर्णनम् ४९१ तण वा जाब सुहं सुहेण विहरसि' इत्यनेन सम्बन्धः । एवं 'चरिमे अन्तिमे वर्षारा महामुष्टिकाये 'सन्निवइयमि'संनिपतिते यत्रैव तन्मण्डल तत्रैवोपा. गच्छसि, उपागत्य 'तच्चंपि' तृतीयवारमपि 'मंडलघायं' मण्डलघातं मण्डलार्थ लताहक्षादि प्रध्वंसनं 'करेसि' करोषि 'ज' यत् तन्त्र 'तणं वा जाव' तृणं वा यावत, तणपत्रकाष्ठकण्टकलतावल्लयादिकं दूरे प्रक्षिप्य गङ्गाया दक्षिणक्ले गिरिदरी कुहरादिषु, सुखं सुखेन विहरसि ॥. ४२॥ मलम्-अह मेहा । तुसं गइंदसावंभि वट्टमाणे कमेणं नलिणिवविवहणगरे हेमंते कुंदलो उद्घयतुसार पउरमि अइकते अहिणवे गिम्हसमयंसि वियट्रमाणे वणेसु वणकरेणु विविहदिण्णकयपंसुघाए तुमं उउयकुसुमकयचामरकन्नपूरपरिमंडियाभिरामे मयवस विगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधे, करेणुपरि वारिए उउसमयजणियसोहे काले दिणयकरपयंडे परिसोसिय तरुवरउस मडल को निरुपद्रवीभूत करने के अभिप्राय से उखाई दिया करते ! (तएणं चरिसे वासारत्तंलि महावुट्टिकायसि सन्निवाइयंसि जेणेव से मंडले तेणेव उवागच्छसि उवागच्छित्ता तच्चपि मंडलघायं करेसि जं तत्थ तणं वा जाय सुहसुहेणं विहरसि ) इसी तरह अन्तिम वर्षा रात्र में जब महा दृष्टि होने लगती तब भी तुम वहां अपना मंडल था वहां आ जाते और आकर तीसरी वार भी उस मंडल को सुरक्षित बनाने के अभिप्राय से वहां जो भी लतादिक हो जाते उन्हें उखाड़ कर फेंक दिया करते। इस तरह तुम गंगा महा नदी के दक्षिणकूल पर गिरि, दरी, कुहरादि को में आनन्द के साथ घूमा करते थे। “ मुत्र “ ४२" उता. (तरण च रेपे वामारतमि महावुहिकायंसि सन्निवइयसि जेणेव से मंडले तेणेव उवागच्छसि उवागच्छितातच पिमंडलधायं करेसि जंतत्थ तणं वाजाव सुह सुहेणं विहरसि] २मा प्रभारी वर्षानी छयी रात्रिमा न्यारे महावृष्टि थती ત્યારે પણ તમે જ્યાં પિતાનું મંડળ હતું ત્યાં પહોંચી જતા અને પહોંચીને ત્રીજી વાર પણ મંડળને સુરક્ષિત રાખવાના હેતુથી જે કંઈ પણ લતા વગેરે ઉત્પન્ન થઈ જતાં તેમને ઉપાડીને દૂર ફેંકી દેતા હતા. આ પ્રમાણે તમે મહાનદી ગગાના દક્ષિણ કાંઠા ઉપર ગિરિ, દરી કહર વગેરેમાં સુખેથી વિચરતા હતા. સૂત્ર ૪૨
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy