SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १ स. ३१ मेघमुनेर्हस्तिभववर्णनम् ४६७ गयकलभिया णवण्हं मासाणं बहुडिपुठणाणं वसंतमासमि तुमं पयापा। तए णंतुमं मेहा ! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने इट्टे नियस्स जूहबइणोगणिया यारकरेणुकोत्थहत्थे अणेगहत्थिणिसयसंपारेवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ॥सू० ४१॥ टीका-'तएणं तुम मेहा !' इत्यादि ! ततः खलु हे मेघ ? 'त्वम् त्व. मित्यस्य 'बहुहिं हथिणीहि य जाच सद्धिं दिसोदिसि विप्पलाइत्था' इत्यग्रेण सम्बन्धः, 'अन्नया' अन्यदा अन्यस्मिन् 'कयाई' कदाचित् कस्मिश्चिदवसरे ‘पाउस-बरिसारत्त-सरय हेमंत वसंतेसु' प्राड्वर्षा रात्र शरद् हेमन्त-वसंतेषु-पाट-आषाढश्रावणौ वरात्र:=भाद्रपदाश्विनौ, शरत् कार्तिकमार्ग शीपो, हेमन्तः पौषमाघौ, वसन्तः फाल्गुन-चैत्रौ, एतेषु 'कमेण' क्रमेण = अनुक्रमात् 'पंचसु उउसु' पञ्चसु ऋतुषु 'सगइकंतेसु' समतिक्रान्तेषु ग्रीष्मकालसमये ज्येष्ठामूलमासे ज्येष्ठा, मूलं वा पौर्णमास्यां यत्र स ज्येष्ठामूलः, 'तएणं तुम मेहा' इत्यादि। टीकार्थ-(तएणं) इस के बाद (मेडा) हे मेघ ! (तुमं) तुम (अन्नया कयाइं) किसी एक समय (पाउस, परिसारत्त, सरय हेमंत, वसंतेतुकमेणं पंचसु उऊसु समइक्कंतेसु) आषाढ श्रावण रूप पाट ऋतु के भाद्रपद अश्विन रूप वर्षा रात्र के, कतिक मार्गशीर्ष रूप शरदऋतु के पौष माघ रूप हेमंत ऋतु के तथा फाल्गुन एवं चैत्र रूप वसंत ऋतु के क्रमशः समाप्त हो जाने पर (गिम्हकालसमयंसि) ग्रीष्म काल के समय में (जेहा मूलमासे) ज्येष्ठामूलमास मे--ज्येष्ठ महिने में -- ____ार्थ—'तएणं तुम मेहा' इत्यादि (तएणं ) त्या२ माह (मेहा) भेध । (तुमं) तमे ( अन्नया कयाई) मे मते ( पाउसवरिसारन, सरय, हेमंत, वसंतेसु कमेणं पंचसु उऊसु समइक्कंतेसु) Aषाढ श्रावण मासानी प्राकृट-तु, माहवे। मने मश्विन માસની વર્ષાઋતુ, કાર્તિક અને માર્ગશીર્ષ માસની શરદ ઋતુ, પિષ અને માઘ માસની હેમંત ઋતુ તેમજ ફાગણ અને ચૈત્ર માસની વસંત ઋતુ જ્યારે અનકમે ५सार गई (गिम्हकालसमयंसि ) मने जनाजानी ऋतु भावी त्यारे (जेहा
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy