SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथासूत्रे परभाहर समाणे भीए तत्थे तसिए उव्वग्गे संजायभए सव्वओ समता आधारमाणे परिधानमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाएउं ओइन्ने । तत्थ णं तुमं मेहा ! तीरसइगए पाणियं असंपते अंतराचेव सेयंसि विसन्ने । तत्थ णं तुमं मेहा ! पाणियं पाइस्सासि तिकट्टु हत्थं पस रेसि, से वय ते हत्थे उद्गं न पावइ । तपणं तुमं मेहा ! पुणर व कार्य पञ्चधरिस्सामि तिकड बलियतरायं पंर्कसि खुत्ते । तएणं तुमं मेहा | अन्नयो कयाई एंगे चिरनिज्जूढ गय वरजुवाणए सयाओ जूहअ करचरणदं तमुसलप्पहारेहिं विप्पर समाणे तं चेत्र महद्दहं पाणीयं पोएउं समोयरेइ । तरणं से कुलभए तुमं पासइ पासित्ता तं पुन्ववेरं समरइ, समरिता आए रुते रुट्टे कुत्रिए चंडिकिए मिसिमिसे माणे जेणेव तुमं तेणेव उवागच्छइ उवागच्छित्ता तुमं तिक्खे हिंदं तमुसले हिं तिक्खुत्तो पिटूओ उच्छु भइ उच्छुभित्ता पुव्ववेरं निजएइ, निजाइत्ता हट्ट तुट्ट पाणयं पियइ पिचित्ता जामेव दिसि पाउव्भूए तामेव दिसिं पडिगए । तएणं तव मेहा ! सरीर 'सि वेणा पाउव्भवित्था उज्जला विउला तिव्वा कक्खडा जाव दुरहियासं पित्तज्जरपरिगयसरीरे दाहवकंति यावि विहरित्था | नए णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तरइंदियं वेएणं वेएसि, सवीसं वाससयं परमाउं पालइत्ता अहदुहट्टवसट्टे कालमासे कालं किच्चा इहेत्र जंबुद्दीवे २ भारहेवासे दाहिणड्डूभरहे गंगाए महाईए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा गाए गयवरकरेणूए कुच्छिसि गयकलभए जणिए । तए णं सा ४६६
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy