SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४१८ झाताधर्म कथाचित्रे तथा, सर्वऋद्वधा मर्यसपत्या, सर्वश्रुत्या सर्वकान्त्या, सर्वब लेन=सर्वसामर्थेन, सर्वसमुदयेन=सर्ववैभवेन. सर्वादरेण सर्वसत्कारसम्मानेन, सर्वविभूत्याउत्कृष्टसंपत्या, 'सव्वसंभमेण' सर्वसम्भ्रमेण-सर्व प्रमोदवृत्तौत्सुक्येन सर्वड र्षातिशयेन इत्यर्थः सर्वगन्धपुष्पमाल्यालङ्कारेण सत्रुटित-शब्दसन्निनादेन सवाद्य निनादेन सर्ववाद्य मनोहरमहाझङ्कारशब्देन इत्यर्थः, 'महया इड्ड महत्या ऋद्धया, महत्या घुत्या महता चलेन महता समुदयेन महता 'वरतुडियजमगसमगप. वाइएणं' वरत्रुटितयमगसमगप्रवादितेन तत्र वरं श्रष्ठं अटितवादित्रं 'जममसमग' इति युगपद् वाचकमव्ययपदं तेन एककालावच्छेदेन जायमान 'पवाइय' प्रवादितं तेन एकाकालावच्छिन्नसकलजनप्रमोदजनकमहाध्वनियुक्तेन इत्यर्थः 'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुभिनिग्योसनाइयरवेणं' शंखपणवपटहभेरिजल्लरिग्वरमुग्वीहुड्डक्कमुरजमृदंगदुंदुभिनिर्घोपनादितरवेण, तत्र शंग्वः प्रसिद्धः 'पणवः महाभेरा 'नगारा' इति भाषायां, पटहः 'ढोल' इति भाषायां, भेरी-वाद्यविशेषः, झल्लरि='ज्ञालर' सवादरेणं सबविभूईए सबविभूसाए सव्व संभमेणं सब्ध गंधपुप्फ मल्लालकारेणं सचतुरियसहसन्निनाएणं) सर्व सामर्थ्य से, अपने सर्व वैभव से, सर्व प्रकार के सत्कार सन्मान से उत्कृष्ट संपत्तिसे, सर्व प्रकार के हर्षातिशय से, सब तरह के गंध, पुष्पमाला एवं अल कारोंसे, सब तरह के बाजों के निनाद से (महया इडिए महया जुईए महया बलेण महया समुदएणं महया वरतुडियजमगसमगपावाइएणं संखपवणपटहभेरिझल्लरिखरमुहिहुडकमुखमुइंगदुदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झमज्झेणं णिग्गच्छड ) महती ऋद्धि से, महती द्युति से, महान् बल से महान् समुदाय से तथा एक ही साथ बजाषे गये श्रेष्ठ वाजों के ध्वनि से कि जो निनाद सकलजनों की संभमेणं सव्वगंधपुल्फमल्लालंकारेणं सन्चतुरियसहसन्निनाएणं) मधी જાતના સામર્થ્ય થી પિતાના સમગ્ર વૈિભવથી સર્વ પ્રકારના સત્કાર અને સન્માનથી, ઉત્તમ સંપત્તિથી સર્વ પ્રકારના હર્ષાતિરેકથી બધી જાતના ગધ, પુષ્પ, માળા અને म थी मधी तनां माना भवानथी , ( महया इड्डीए महया उईए महया वलेण महया समुदएणं महया वग्तुडि यजमगसमगपावाइएणं सलाणवपटहभेरिझल्लरिखरमुहिहुडुक्कमुग्वमुइंगदुदुभिनिग्घोसनाइयरवेणं रायगिहस्सण मज्जमज्झेण णिग्गच्छड ) समय द्विथी म धुतिया મહાન બળથી, વિશાળ સમુદાયથી તેમજ એકી સાથે વગાડવામાં આવેલાં
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy