SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. अ १ सू.३५ मेधकुमारदीक्षोत्सवनिरूपणम् ४१७ रितवान् गन्तुमुद्यतः ततः खलु मेधकुमारस्य पुरतः 'महा' महान्तः 'आसा' अश्वाः 'आसधरा' अश्वधराः ये अश्वान् धारयन्ति ते अश्वधराः अश्वारोहा इत्यर्थः, उभयो: पाश्चयोः 'नागा' हस्तिनः 'नागधरा' हस्त्यारोहाः 'करिबरा' मनगजाः, पृष्ठेत:-पश्चाद्भागे 'रहा' रथाः, रहसंगेल्ली' रथमालाः प्रचलन्ति । ततः खलु स मेघकुमारो 'निर्गच्छति' इत्यनेन अग्रतः सम्बन्धः, कीदृशः सन् निर्ग च्छति-इत्याह-'अब्भुग्गयभिंगारे' अभ्युद्गतभृङ्गारः अभि-अभिमुखम् अग्रे उद्गताःप्रचलिताः भृङ्गाराः भृङ्गारधारिणो यस्य तथा 'पग्गहियतालियंटे' प्रगृहीततालयन्तः प्रगृहीतानि तालवृन्तानि यस्मै स तथा 'उसवियसेयच्छत्ते' उच्छतश्वेतच्छन्त्रः उच्छतं परिधृतं-श्वेत छत्रं यस्मै स तथा 'पवीजियवालवियणीए' प्रवीजितबालव्यजनः प्रवीजिते बालव्यजने श्वेतचामरे यस्य स जाने के लिये उद्यत हुआ । (तएणं तस्स मेहस्स कुमारस्स पुरओ महाआसा. पासधरा उभयो पासे नागा नागधरा करिवरा पिट्टओ रहा रहसंगेल्ली) इस के बाद उस मेघकुमार के आगे बडे२ घोडे तथा अश्वारोही, दोनों तरफ नाग (गज) तथा गजारोही (हाथी सवार) एवं मदोन्मत्तहाथी. और पी२ रथ और रथों की पंक्ति चली (तएणं से मेहेकुमारे अब्भुगयभिगारे पगहियतालियटे असविय सेयछत्तेपवीजियबालवियणीए) इसके बाद वह मेधकुमार कि जिसके साथ मंगार को लेकर भंगारधारी लोग चल रहे हैं, वेत छन्त्र को लेकर श्वेत छत्रधारी लोग चल रहे हैं, श्वेत चामरों को लेकर श्वेतचामर धारी लोग चल रहे हैं (सविडिए सव्व. जुईए) सर्व ऋद्धि से, सर्व कान्ति से, (सव्ववलेणं सव्वसमुदएण (तएणं तस्स मेहस्स कुमारस्स पुरओ महा आसा आमधरा उभये। पासे नागधरा करिवरा पिट्टओ रहा रहसगेल्ली) त्या२ ॥६ मेघाभार ની આગળ મોટા મોટા ઘોડાઓ અને ઘેડે સ્વારે, બન્ને તરફ હાથીઓ અને હાથી સ્વારો તેમજ મદમસ્ત હાથીઓ ચાલ્યા જતા હતા અને પાછળ રથ અને રથની હારમાળા याली ती ती (तएणं से मेहकमारे एभुगयभिंगारे पगहियतालि यंटे उसवियसेयछत्त पवीजियबालवियणीए) त्या२ ॥ ६नी साथे ભંગાર ધારી (પાણીની ઝારીઓને ધારણ કરનારા) માણસો ભંગાર (ઝારી) ને લઈ ને જઈ રહ્યા છે. સફેદ ચમને લઈને ચમરધારી માણસો જઈ રહ્યા છે. ( सबिङ्कीए सव्वजुईए ) सर्व ऋद्धि मने सब अन्तिमाथी, ( सवय लेणं सव्वसमुदएणं सवादरेणं सव्वविभूईए सम्बविभूसाए सव्व ૫ ૩
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy