SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ १३६ मेघकुमारदीक्षोत्सवनिरूपणम् इति भाषायां खरमुखी = महाठका चर्मवाद्यविशेषः, हुडुक = 'बिगुल' इति भाषायां, मुरज = महामर्दल: लघुमृदङ्ग, दुदुभिः = वाद्यविशेषः एतेषां निर्घोष:= महाशब्दः तेन नादितः प्रतिध्वनिरूपतां प्राप्तो यो रवः शब्दः तेन एतैः सर्वैः सह राजगृहस्य नगरस्य मध्य-मध्येन सोत्सवं 'णिग्गच्छइ' निर्गच्छति दीक्षार्थी निःसरति ||० ३५|| " मूलम्—तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झं मज्झेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहिं इट्ठाहिं कंताहि पिय. हिं मन्नाहिं मणामाहिं मणाभिरामाहिं हिययममणिजाहि वर्हित, अणवरयं अभिनंदता य अभिधुणंता य एवं वयासीजय नंदा! जय२ भद्दा भदंते अजियं जिणाहि इदियं जियं च पालेहि समधमं जियविग्धोऽवि य ! वसा हि तं देव ! सिद्धिमज्झे । निहणाहि रागदोसल्ले । तवेणं, धितिधणिए बद्धकच्छे मद्दाहिय अटुकम्मसत्तू झाणेणं उत्तमेणं सुकेणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउत्तिकट्टु पुणो२ मंगलं जय२ सदं पउंजंति, तपणं से मेहे कुमारे रागिहॅस्स नगरस्स मज्झमज्झे णं निग्गच्छइ निग्गच्छित्ता जेणेव " ४१९ प्रमोद जनित महा ध्वनि से युक्त था, शंखों, नगारों ढोलों भेरियों झालरों, खरमुहियों, त्रिगुलों, तबलों तथा दुंदुभियों के नादित र से, युक्त होता हुआ राजगृह नगर के बीचोंबीच होकर निकला । सूत्र " ३५ "6 11 અધા ઉત્તમ વાદ્ય યંત્રાના અવાજથી બધા માણસાના પ્રમાદ જન્ય મહાધ્વનિ (ભારે ઘાંઘાટ) થી યુકત તેમજ શખા, નગારા ઢાલા ભેરી,ઝાલા, ખરક્રુહીએ, ગૂગલા, તખલાં અને દુંદુભીઓના અવાજથી યુકત મેઘકુમાર રાજગૃહ નગર ना मध्य भागे ( धारीभार्ग) थाने नीज्यो. ॥ सूत्र“ ३५ " ॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy