SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २२८ ज्ञाताधर्मकथासूत्रे अटुंगम याओ, उम्मदियाउ उम्मजिम मंडियाओ य । वय - चुण्णिय-पीमिय, - कीलाकारी य दवगारीं ॥१२॥ "अगमदियानो टाइ नर्दिकाः=अष्टावङ्गमर्दिकाः सामान्यतोऽङ्गमर्दनकारिण्यो दाम्यः (१७१) उम्महियाउ' उन्मर्दिकाः विशेषतोऽङ्गमर्दनका कारिण्यः (१७२) 'उम्मज्जिग' उन्मज्जिकाः - स्नापिकाः (१७३) 'मंडिया' मण्डिकाः = मण्डन हारिण्यः 'वण्णग चुण्णय पीसिय' वर्णकचूर्णकपेपिका, तत्र वर्णकपेषिकाः- चन्दनपेपणकारिण्यः (१७५) चूर्णकपेषिका : = चूर्णो गन्धद्रव्य तस्य पैपिकाः (१७६) 'कीला कारीय' क्रीडाकारिकाः (१७७) 'दवगारी' इनका - रिकाः=हास्यकारिण्यः (१७८ ) अङ्गमर्दिकादयः प्रत्येकमष्टृसंख्यकाः दास्यः ॥१२॥ उत्थाचियाउ तह नाल कोडविणी महासिणी । भंडारि अज्जधारी, पुष्पधरी पाणीयधरी य || १३|| 'उत्थाविया' उत्थापिका :- उत्थापन =जागरणं तस्य कारिकाः (१७९) तथा - 'नाडइल' नाटकिनी = नाट्यकारिण्यः १८०) कोडविणी' कौडम्बिन्य:कर्मचारिण्यः (१८१) 'महाणसिणी' महानसिन्यः = पाकसंपादिकाःः (१८२) 'भंडारि' माण्डारिण्यः -- कोशाध्यक्षाः (१८३) 'अज्जधारि' अब्जधारिका:= क्रोडार्थकमधारिण्यः (१८४) 'पुष्पधरी' पुष्पधारिकाः = क्रीडाद्यर्थ पुत्रप्राणियः (१८५) 'पाणिधरी य' पानीयवारिकाथ 'झारी' इति प्रसिद्धस्य जलपात्रस्य धारिका इत्यर्थः (१८६) उत्थापिकादयः प्रत्येकमप्टसंख्यकाः ||१३|| विशेष रूप से अंग का मर्दन करने वाली दामियां आठ आठ, स्नान कराने वाली दासिय आठ आठ, मडन कराने वाली दासियां आठ आठ, वर्णक-चन्दन घिसने वाली दामियां आठ आठ, चूर्ग-गंध द्रव्य विशेषपीसनेवाली दासियां आठ आठ, और हँसी मझाक करने वाली दासियां आठ आठे - उत्थावि-सोते से उठाने वाली दासियां आठे आठ, नाटय करने वाली दासियां आठ आठ, घर का काम काज करने वाली शमीयां अठआठ रसोई का काम करने वालीं पाचिकाएँ आठ आठ, क्रीडा के निमित्त कमल लेकर खडी रहने वाली दासियां आठ आठ क्रीडा के निमित्त पुल लेकर ग्वडी रहने वाली दामियां आठ आठ, पानी से भरी આઠ આઠ દાસી, ધૃણુ–ગન્ય દ્રવ્ય વિશેષ ઘસનારી આઠ આઠ દાસી, ઠે આઠે અનેક ન્તતની ક્રીડા કરનારી દાસીએ, હાસ્ય વિનાદ કરનારી આઠે આઠે દાસીએ, ઉત્થાનિ—આઠ આઠ ભૂતેલાને જગાડનારી દાસીએ. 1ઠ આઠ ઘરનું કામ કરનારી દાસીએ, રસાઇ ઘરમાં કામ કરનારી આઠ આઠ પરિચારીઢા, ભંડારમાં કામ કરનારી આઠ આઠ દાસીએ, કીડાને માટે કમળ હાથમાં લઈને ઊભી રહેનારી આ આઠ રાસીએ. ફ્રીડાને માટે પુષ્પ લઇને ઉભી રહેનારી આઠ આઠ દાસીએ,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy