SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९९ अनगारधर्मामृतवर्षिणी टाका. अ.१ २३ मेवकुमारपालनादिवर्णनम् बलकारिय सेज्जाकारियाओ अभंतरीउ बाहिरिया। पडिहारी मालारी, पेसणकारीउ अष्ट ॥१४॥ 'बलकारिय' बलकारिकाव्यायामकारिण्यः (१८७) सेजाकारियाओ' शय्या'कारिकाः पुष्पादिभिः शय्या रचनाकारिण्यः (१८८) 'अभंतरीउ बाहिरिया पडिहारी' ओभ्यन्तरिकाः प्रतिहारिकाः, वाह्याः प्रतिहारिकाः तत्राभ्यन्तरिका प्रतिहारिकाः आभ्यन्तरे पाहरिकाः (१८८) बाह्याः प्रतिहारिका:बहीप्रदेशे पाहरिकाः (१९०) 'मालारी' मालाकारिकाः-(१९१) 'पेसण कारीउ' प्रेषणकारिकाः कार्यसम्पादनार्थ बाहि गन्तुं नियोजनं प्रेषणं तस्य कारिकाः (१९२) बलकारिकादयः प्रत्येकमष्टसंग्ख्यकाः। एवं तासामष्टानां राजकन्यकानां मध्ये पत्येकस्याः मातापितरौ (१९२) द्विनवत्यधिकशतपदार्थान् प्रत्येकमष्टसंख्यकान् संकलनया (१५३६) पट्त्रिंशदधिकपञ्चदशशतात्मकान् मेघकुमाराय यौतुके 'दहेज' इति प्रसिद्ध करमोचन समये दत्तवन्तौ तेषामष्ट संख्या गुणनेन सर्व संकलनया ते पदार्थाः (१२२८८) द्वादशसहस्त्राणि अष्टाशीत्यधिकं शतद्वयं च भवन्ति ॥१४॥ हुई झारी को लेकर उपस्थित होने वाली दासियां आठ आठ-चल कारि-व्यायाम करने वाली दासिया आठ आठे, पुष्पादिक द्वारा शय्या की रचना रचने वाली दासियां आठ आठ, भीतर और वाहर पहरा देने वाली दामियों आठ, आठ, माला बनाने वाली दासियां आठ आठ, किसी काम के लिये बाहर भेजने के काम में नियुक्त हुई दासियां आठे आठ, इस प्रकार ८ (आठ) कन्याओं के माता पिताने कुल ये १९२, चीजें प्रीति दान में मेघकुमार को दीं। ये सब चीजें आठ आठ की संख्या में प्रत्येक कर से मिली-ईस तरह १९२, को ८ से गुणित करने पर १५३६, चीजें उस मेघकुमार को दहेज में उनकी ओर से प्राप्त हुई। ये આઠ આઠ પાણી ભરેલી ઝારીઓ લઈને હાજર રહેનારી દાસીઓ, બલકાવિય-વ્યાયામ કરનારી આઠ આઠ દાસીઓ, પુષ્પ વગેરેથી શય્યાની રચના કરનારી આઠ આઠ દાસીઓ, બહાર અને અંદર ચેકી કરનારી આઠ આઠ દાસીઓ આઠ આઠ માળાઓ બનાવનારી દાસીઓ, કેઈ પણ કામને માટે બહાર મોકલવામાં આવનરી આઠ આઠ દાસીઓ, આ પ્રમાણે આઠ કન્યાઓના માતા પિતાએ બધી થઈને ૧૨ વસ્તુઓ મેઘકુમારને પ્રીતિદાન (દહેજ) માં આપી. આઠ આઠની સંખ્યામાં દરેક વસ્તુ તેને આપવામાં આવી આ રીતે ૧૨ને આઠની સાથે ગુણ્યા કરીએ તે ૧૫૩૬ વસ્તુઓ મેઘકુમારને પ્રીતિદાનમાં તેમના તરફથી મલી, આ સંખ્યા એક જ માતાપિતા દ્વારા એક કન્યાને માટે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy