SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षि टीका अ, १.२३ मेघकुमारपालनादिनिरूपणम् २९७ स्तत्रोत्पन्नाः१५, 'मुरुंडी' मुरुण्डया-मुरुण्डदेशोत्पन्नाः१६, 'सबीओ' शवर्यः शबरदेशोत्पन्नाः१७ 'पारसी' पारस्य:- पारसदेशोत्पन्नाः१८, (१४४. १६१) एताः किरातिकादिकाः अनार्य देशोन्पन्ना अष्टादाशदास्यः प्रत्येकमष्ट संख्यका इति भावः ॥१०॥ छत्तधरी चेडीओ, चामरधर तालियंटयधरीओ। स करोडिया धरीओ, खीराई पच धाईओ ॥११॥ 'छत्तपरी' छत्रधारिण्यः 'चेडीओ' चेटयः-दास्यः (१६२), 'च(मरधर' चामरधराः-चामरधारिण्यो दास्यः (१६३), 'तालियंटयधरीओ' तालवन्तकधरा = तालपत्रनिर्मितव्यजनधारिण्यः (१६४), 'सकरोडिया धरीओ' सकरोटिकाधरा.. करोटिकाः स्थगिकाः 'नदानी' इति प्रसिद्धाः तासां धरा धारिकास्ताभिः मह, सकोटि कायरा: स्थगिकाधारियोऽपि तत्रामन्नित्यर्थः (१६५), खिरा चधाईओ' क्षीरादि पश्चध व्यः-क्षीरधाव्यः१, मण्डनधाभ्यः२, मजनधान्यः३, क्रीडनधान्यः४, अङ्कया५ (१६६-१७०) छत्रधरादयः सर्वाः प्रत्येक मष्टसंख्यकाः ॥११॥ छत्तधरी चेडीओ इत्यादि। छत्र धारण करने वाली दासी आठे आठे, चामर धारण करनेवाली दासी आठे आठे, ताडपत्र निर्मित वोजना ढोरने वाली दासी आठे आठ, पानी दानी लेने वाली दासियां आठे आठ, क्षीर धात्री आठे आठे, मंजन धात्रियां आठ आठ, क्रीडनधात्रियां आठ आठ; अंक धात्रियां आठ आठ, मंडनधात्रियां आठ आठ, अगमदियाो उम्मदियाउ इत्यादि सामान्य रूप से अंग का मर्दन करने वाली दासियां आठ आठ, 'छत्तधरी इत्यादि। આઠ આઠ છત્ર ધારણ કરનાર દાસીઓ, આઠ આઠ ચમર ધારણ કરનાર દાસીઓ, આઠ આઠ તાડપત્રના બનેલા પંખા નાખનાર આઠ આઠ પાણી આપનાર દાસીઓ, આઠ આઠ ક્ષીરપાત્રીઓ, આઠ આઠ મંજન ધાત્રીઓ, આઠ આઠ કીડન ધાત્રીઓ આ આઠ અંક ધાત્રીઓ, अटुंगमदियाओ इत्यादि । આઠ આઠ સામાન્યરૂપે અંગ મર્દન કરનારી દાસીઓ, આઠ આઠ સ્નાન કરાવનારી દાસીઓ, આઠ આઠ મંડન કરાવનારી દાસીઓ, વણુક ચન્દન ઘસનારી ३८
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy