SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. अ १ सू. २० मेघकुमारपालनादिनिरूपणम् शुभदः इत्यादि विचारविज्ञानम् ३६, 'कुक्कुडलक्खणं' कुक्कुटलक्षणं वक्रनखरक्तचूडादिलक्षणज्ञानम्र, 'कुक्कुडलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'मिंढयलक्खणं' इत्यभ्य समावेशः ३७, 'छत्तलक्खणं = छत्रलक्षणं = छत्रस्य शुभाशुभपरिज्ञानम् ३८, दंडलक्खणं' दंडलक्षणम् = ' इयदङ्गुलो दण्डः शुभदः' इत्यादि लक्षणविज्ञानम् ३९, 'असिलक्खणं' असिलक्षम् = अ लौगतार्धउत्तम खड्गः' इतिविज्ञानम् औपपातिकसमवायाङ्गोक्तस्य 'चम्मलक्खणं' इत्यस्य 'असिलक्खण' इत्यत्र समावेशः ४०, मणिलक्खणं' मणिलक्षणम् = मणीनां गुणदोषविज्ञानम् ४१, 'कागांणलकखणं' काकगिलक्षणं कारुणिः = चक्रवर्तिनोरत्नविशेषः, तस्य लक्षणं = विपापहरणादि योगपवर्तक विज्ञानम् औपपातिकसमवायाङ्गोक्तस्य 'चकलक्खण' इत्यस्य 'कागणीलक्ग्वण' इत्यन्त्र समावेशः ४२, 'वत्युविज्जं' वास्तुविद्यां = वास्तुशास्त्रविज्ञानं, गोमुनिसुखादि शुभाशुमपरिज्ञानम्, 'वत्युविज्जं' इत्यत्र समवायाङ्गी तस्य वत्थुमाणं' इत्यस्य 'वत्थुनिवेश' इत्यस्यच समावेश: ४३, 'खंधावारमाणं' गोलक्षण - सूषिका के नेत्रों जैसा नेत्रवाला बैल शुभ नहीं होता है ऐसे गोलक्षणों का जानना ३६, कुक्कुड लक्षण - मुर्गे के लक्षणों का जानना - ३७, छत्रलक्षण-ऐसे लक्षणों वाला शुभ और ऐसेलक्षणोंवाला अशुभ होता है इस तरह छत्र के शुभ अशुभ लक्षणों का जानना ३८, दण्डलक्षण - इतने अंगुल का दंड शुभ होता है ईतका अशुभ ऐसा जानना ३९ असिलक्षण- तळबार के लक्षणों का जानना ४०, मणि के लक्षणों का जानना, अर्थात् मणिके गुण दोषों का विचारना मणिलक्षण४१, चक्रवर्ती के पास के काकणिरत्न के लक्षणों का जानना काकणिक्षण ४२ वास्तुविद्या-घर के शुभाशुभ का विचार करना ४३, (जैमा गोके तु जैसा अथवा सिंह के मुख जैसा घर शुभ होता है या अशुभ होता है इस तरह का विचार वास्तु विद्या में आता है) २६७ 1 ક્ષણે જાણુ! (૩૫)ગેલક્ષણ-ઉંદરડીની આંખે જેવાઆખવાળા ખળદશુભનથી એવા ગેાલક્ષણા જાણવાં (૬) છે લક્ષ્ણુ-અમુકજાતના લક્ષ્ણવાળા ઇત્ર શુભ અને અમુક લક્ષણાવાળાં અશુભ હાયછે, આમછના શુભ અશુભ લક્ષણાની જાણ થવી. (૩૮),દ ડ ક્ષણ-આટલા આંગલના ૬ ડ શુભ હોય છે અને આટલાના અશુભ આમ જાણવું (૩૯) અસિ લક્ષણુ-તલવારના લક્ષણા જાણવાં (૪૦), મણિ લક્ષણુ–મણિના લક્ષણા જાણવાંઅથત મણુિના ગુણદોષો समन्न्वा (४१), आणि क्षणु-यावर्तिना अणि रत्नना सक्षण लागु -1 (४२), વાસ્તુ વિદ્યા-ઘર વગેરેના સંબંધમાં શુભ અશુભ વિચાર કરવા (૪૩), (જેમ કે ગાયના મા જેવું અથવા તે મિહના મા જેવું ઘર શુભ હાય છે અથવા અશુભ હાય છે આ જાતના વિચાર વાસ્તુવિદ્યામાં કરવામાં આવે છે). ધાવાર માન-શત્રુને દેખાવવા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy