SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २०८ ज्ञाताधर्मकथासत्रे स्कंधावारमानं शत्रु विजेतुं कदा कियत् परिमितं सैन्यमुपनिवेशनीयमिति प्रमाणविज्ञानम्, 'बंधावारमाणं' इत्यत्र समवायाङ्गोक्तस्य 'खंधावारनिवेसं'इत्यस्य समावेशः४४. 'नगरमाणं' नगरमानम् अस्मिन् प्रदेशे कीदृशमायामदैोपलशितं येन विजयशाली भवेयं ? कस्य वर्णस्य कस्मिन् कस्मिन स्थाने निवेशः श्रेष्ठाः' इति विज्ञानम्, 'नगरमाणं इत्यत्र समवायाङ्गोक्त 'नगरनिवेशं' इत्यस्य समावेशः४५, 'चारं' चारः ज्योतिश्चारस्तस्य विज्ञानम्, 'चारं' इत्यत्र समवागाईक्तानां 'चंदलकरवणं' मग्चरियं राहुचरियं' राहुचरियं गहचरिय' इत्येषां चतुर्णा समावेशः४६, 'पडिचाई' प्रतिचौरं प्रतिवर्तितश्चारं इष्टानिष्टफलजनक गान्तिकर्मादि क्रियाविशेष-विज्ञानम् 'पडिचारं' इत्यत्र 'सोभागकरं' दो भागकरं। विजागर्य' मतगय' रहस्मगयं' समासंचार' इत्येतेषां समवायाङ्गोक्तानां पग्णां समावेशः४७ 'बुह' व्यूह-शकटाधाकृतिक सैन्यरचनम् ४८, पडिवूह' प्रनिव्युहं-प्रति प्रतिद्वन्द्विनां व्यूहभनार्थ व्यहं म्वरक्षणाय सैन्यरचनम् ४९, 'चकवृह' चक्रव्यूह-चक्राकृतिसैन्यनिवेशपरिज्ञानं५०, 'गरुत्यूह' गरुड व्यूह कंधावारमान-मत्र को परास्त करने के लिये किस समय कितना सैन्य स्थापित करना चादिइस तरह मैन्य के एरिमाण का विचार करना ४४. मनग्लान-पल प्रदेश में कितना लम्बा चौडा नगर बसाना चाहिये कि जिवाली बने तथा निमरण को किस स्थान में वमाना छा होता है इत्यादि विचार करना ४५, चार ज्योतिपचक्र का विचार ४६, प्रतिचार-इष्टानिष्ट फल जनक शान्निकर्म आदि क्रिया विशेष का विचार करना ४७, व्यु-शकट आदि की आकृति में सैन्य का स्थापना करना ४८. प्रतिव्यूह शत्रओं के व्यूहको लग करने के लिये और अपनी रक्षा करने के लिये सैन्य की स्थापना करना ४९, चक्रव्यूह चक्र के आकार में सैन्य स्थापित करने की विधिका जाना ५०, गम्ड की आकृति के अन्માટે કયારે કેટલી એના એ આ રીતે સેનાના પરિમાણનો વિચાર કરો (૪૪), નગર વાન આ પ્રદેશમાં કેટલા પ્રમાણન નગર સાવવું જોઈએ કે જેથી હું વિજયી થાઉ તેમજ કયા વર્ણના માણસને કઈ જગ્યાએ વસાવવું સારું છે વગેરે ઉપર विन्या. वो (४५) या२, ज्योतिष २ विशे विया२ ४२यो. (४९), अति बारઈટ અનિષ્ટ પળ આપનારા શાતિ કર્મ વગેરે ક્યિા વિશેષનો વિચાર કરે (૪૭), વ્યાકટ વગેરેના આકારમાં સેનાની સ્થાપના કવી (૪૮), પ્રતિબૃહ–શત્રુના બને તોડીને પિતાની રક્ષા કરવા માટે અમુક રીત સેના ગોઠવવી (૪૯), ચક્ર કના આરે તેના ગઢવવાની વિધિ જાણવી (૫૦), ગરુડ ન્યૂડ-ગડના
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy