SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ૨૬૬ ज्ञाताधर्म कथाङ्गसत्रे देशभाषानिबद्ध कवित्वविज्ञानम्२५, 'गीइयं, गीतिका पूर्वार्धसदृशोत्तरार्धलक्षणरूपांगाथामेव२६, 'सिलोयं टोकम् -अनुष्टुवाद लक्षणम्२७, 'हिरण्णजुर्ति' हिरण्ययुनिरजत निर्माणविधि म८, 'मुवन्नजुत्ति सुवर्णयुक्ति-सुवर्णनिर्माणो. पायम् २९, 'चुन्नजुत्ति' चूर्णयुक्ति, चूर्ण काप्ठादि मुगन्धिद्रव्यं चूर्णीकृतं, तत्र तत्तदुचितद्रव्यसयोजनम् । अत्र औपपातिकमत्रोक्तस्य 'गंधजुत्ति' इत्यस्य समावेश:३०, 'तरुणीपडिकम्म' तरुणी परिकर्म-युवतीरूपादिपरिवर्धनविधिम्३१, 'उत्थिलकखणं' स्त्रीलक्षणं मामुद्रिकशास्त्रोक्तस्त्रीलक्षणविज्ञानम्३२, 'पुरिसल कवणं' पुरुषलक्षण-उत्तममव्यमादि पुरुषाणों सामुद्रिकशास्त्रानुसारलक्षणविज्ञानम्३३, 'हयलक्खणं' हयलक्षणं दीर्धग्रीवादितुरगलक्षणम् 'हयलक्खणं' इत्यत्र समवायाङ्गोक्तस्य 'आमसिक्वं' इत्यस्य समावेशः३४, 'गयलक्खणं' गजलक्ष. णम् दीर्धत्वपरिणाहादिलक्षणम् . 'गयलक्षणं' इत्यत्र समवायाङ्गोक्तस्य 'हत्थिमिक्श्व' इत्यस्य समावेगः३५, 'गोलकवणं' गोलक्षणं-मृपिका नेत्री बलीवो न भाषा में निवड हुई आर्या को ही कलिङ्ग आदि भाषा मे रचने रूप कवित्व का बोध होना २', गीतिका पूर्वार्ध के सदृश उत्तग लक्षणरू : गाचा प्रा निर्माग करना २६, ग्लोक-अनुष्टुप आदि छंदो वा बनाना२७. हिरण्ययुक्ति.-चांदी बनाने की विधि का जानना २८, सुवर्णयुक्ति-मोना बनाने की रीनी का जानना २९, च युक्ति सुगंधित काष्ठ आदि का चूर्ण बनाकर उप-नन नत उचित द्रव्य को मिलाने की विधि जानना३०, तरूगी पक्किम-युवती स्त्रियों के स्पादिक बढाने की विधिका जाननग३५, स्त्री लक्षण-त्रियों के लासुद्रिक शास्त्र प्रतिपादित लक्षणों का ज्ञान होना ३२, गुम्पलक्षण-लामुद्रिक शास्त्रानुसार उत्तम मध्यम आदि पापो के लोगों का जानना ३. बयलक्षण-घोडा के दीधे ग्रीवा आरिलक्षणों जानना ३४, गजलक्षण-हाथी के दीयत्वादिलक्षणों का जानना ३५, બીજી ભાબમાં રચિત “આર્યાને જ કલિગ દેશ વગેરેની ભાષાઓમાં રચવા જેવું કવિત્વ બોધ (૨૫), ગીતિકા, પૂર્વાર્ધની જેમ ઉત્તરાર્ધ લક્ષણરૂપ ગાથા રચવી, (૨૬), લોક-અનુટુપ વગેરે છન્દ રચના કરવી, (૨૭), હિરણ્ય મુક્તિ-ચારી બનાવવાની વિધિ જાણવી (૨૯) સુવર્ણ મુક્તિ સુવાસિત કાઠ વગેરેને ભૂકો બનાવીને તેમાં જુદા જુદા પદાર્થોના મિશ્રણની રીત જાણવી (૩૦), તરણ પરિકર્મ જાન સ્ત્રીઓના રૂપ સૌદર્ય ને વૃદ્ધિ પાડવાની કળા જાણવી (૩૧), શ્રી લક્ષણ-સ્ત્રીઓના સામુદ્રિક શાસ્ત્રમાં કહેલા લસણનુ સાન થવુ (૩૨), પુરૂષ લક્ષણ-સામુદ્રિક શાસ અજબ ઉત્તમ મધ્યમ વગેરે પુરુષના લક્ષણે જાણવા (૩૩) હય લક્ષણ-ઘોડાની લાબી - ના દઈ વ વગેરે લક્ષણે જાણવા (૩૪) ગજલક્ષણ હાથી વગેરેના દીર્ધત વગેરે
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy