SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिटीकाअ १ सू १९ अकालमेघदोहदनिरूपणम् .. २३५ सलम्-तएणं सा धारिणी देवी तंति अकालदोहलंसि विणीयंसि जाव सम्माणिय डोहला तस्स गब्भस्स अणुकंपणटाए जयं चिटइ, जयं आसयइ, जयंसुवइ, आहारं पि य णं आहारेमाणी णाइ तित्तं णाइ कटुयं णाइकसायं णाइ अंबिलं णाई सहुरंजं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहोरं आहारेमाणी णाइ चिंतं णाइ सोगं जाइ देषणंजाइमोहं णाइ भयं णाइ परितासं भोय. णच्छायणगंधमल्लालंकारेहिं तं गब्सं सुंह सुहेणं परिवहइ॥१९सू॥ टीका-'तएणं सा' इत्यादि । ततः खलु सा धारिणी देवी तस्मिन् अकालदोहदे अकालमेघदोहदे 'विणीयसि' विनीते पूरिते सति यावत् सम्मानितदोहदा, तस्य गर्भस्य 'अणुकम्पणहाए' अनुक्रस्पनार्थम् अनुकम्पार्थ "जयंचिटइ' यतं यतनापूर्वकं तिष्ठति यथा गर्भबाधा न भवतीति भावः, 'जयं आसयइ' यतमास्ते यतनापूर्वकमुपविशति, 'जयं सुबई' यतं स्वपितिअन्तर्हित करने के बाद फिर वह देव जिस दिशा से प्रकट हुआ था उसी की तरफ चला गया। ॥सूत्र॥१८॥ 'तएणं सा धारिणी देवी' इत्यादि टीकार्थ-(तएणं) इसके बाद (साधारिणी देवी) वह धारिणी देवी (तंसि अकालदोहलंसि विणीयंसि) उस अकाल मेघ दोहले के पूर्ति हो जाने पर सन्मानित दोहदवाली हुई (तस्स गम्भस्स अणुकंपणहाए) उस गर्भ की अनुकंपानिमित्त (जयंचिट्टा) यतना से खडी रहने लगी (जयं आसयइ) यतना से बैठने लगी साहरित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए) २५६३५ ४या पछी हेव જે દિશાથી પ્રકટ થયેલ હતું તેજ તરફ પાછા ગયે. સૂત્ર ૧૮ 'तएणं सा धारिणी देवी' इत्यादि। An:-(त एणं) त्या२०१६ (सा धारिणी देवी) धारिणी देवी (तंसि अकाल दोहलंसि विणीयंसि) ते २मा भेध होडनी पूति' च्या पछी सन्मानित होडा यधने (तस्स गम्भस्स अणुकंपणहाए) ते सनी मनु माटे (जयं विद्रह) यत्नपूर्व शनी 24t al. (जयं आसयइ) यत्नपूर्व मेसवा साoll. (जयं मुबई) यत्नपू'४ सूवा .ol. (आहारं पि यणं आहिरमाणी णाइत्तित्तं णाइ कटु यंणाइ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy