SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसत्रे यतनापूर्वक निद्राति, आहारमपि च खलु आहारयन्ती चतुर्विधमहारं कुर्वती, केन प्रकारेणाहारं करोति ? इत्याह-'पाइतित्त' नातितिक्त अतितिक्तं मरिचादिकं न सुङक्त 'णाइकऽयं नातिकटुकं कारवेल्लादिकं गाइकसायं' नातिकपायआमलकादिवं गाइ अबिलं' नात्यम्ल अम्लिकादिकाल 'जाइमहुरं' नातिमधुरं मिष्टान्नशवरादिक 'जं तस्स गमरस हियं यत् तस्य गर्भस्य हित-हितकर धायुरादिदि कारणत्वाद् भवेत् तत् 'मियं' मितं-परिमितं-गर्मानुकूलत्वात् 'पत्थय' पथ्यम् आरोग्यकरं देशे च-कालेच आहारम् भाहारयन्ती देशेव-देशानुसारेण पथ्यापथ्यं वस्तु तथा काले कालानुसारेण यस्मिन्काले च शरदादि ऋतुमत्तिकाले पथ्यापथ्यं वा सर्व निणीय गर्भाय हितकरमाहारं खुजाना 'गाइचिंत' नाति चिन्त-विशिष्ट चिन्तारहितं 'गाइसोयं' नातिशोक-कदाचिदिष्टानिष्टसंयोगेऽपि अतिखेद रहितं 'णाइदेन्न' नाति दैत्यं 'गाइमो ' नातिमोहं विशिष्ट कामाभिलापरहित ,पाइमयं' नातिमयम्-अनभयं भीतिमा 'माइपरितारा' नातिपरित्रासम्, (जय सुबइ) यातना पूर्वक सोती थी (आहाती य गं आहारेमाणी गाइ तितं जाइयं णाइक्सायं णाइअंबिलं णाह महर जं तस्स गमस्त हियं जियं पत्थथं) आहार भी जो वह करती थी सो गमा ही करती थी कि जो अतितिक्त नहीं होता था अति कटुक नही होता था-अतिकलायला नहीं होता था, एति अम्ल (वहा) नहीं होता था और न अति नीठा होता था। किन्तु देश और काल के अनुसार उपक्षा निर्णय करके बह गर्भ के लिये जो हिल, मित, एवं पथ्यरूप होता ऐगा श्राहार को करती। (गाड चिंतं गाइ सोगं गाइ देणं णाइ मोहं णाइ भय गाइ परितासं बवायबिलासोगदेन्नमोहमयपरित्तासा) वह न अति दिना करनी, न अति मोक करती, न अति दीनभाव करती, न अति लोह करती, न अत्ति भय करती, न अति परित्रास-अकस्मात् भय करती समायणाइ अंबिल जाइयहरं जं तस्स नभस्स हियं जिय पत्थय) धारिणी हेवा જે આહાર કરતી હતી તે વધારે તીખો પણ નહિ વધારે કડો પણ નહિ વધારે કસાયેલ નહિ વધારે અલ (ખા) પણ નહિ અને વધારે ગળે પણ નહિ પણ દેશકાળને યોગ્ય તેના ઉપર વિચાર કરીને ગર્ભને માટે જે હિતકારી, મિત અને ५! ३५ तो ते १ माडा२ ते ४२ता उता. (गाइबिल माइ सोगणाइ देणं गाइ गो पाट ग णाद परित्तातं वयाचितालोचदेन्नमोहमयपरिक्षामा) તે વધારે ચિંતા ન કરતા, વધારે શોક ન કરતાં, વધારે દીનતાથી ન રહેતા અને વધારે મોહ ન કરતા, વધારે ભયભીત ન થતા અને વધારે પરિત્રાસ–એકદમ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy