SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०६ शाताधर्मकथाङ्गस्त्रे दण्ड 'निसारेइ' निःसायति-स्वात्मप्रदेशानां ण्डाकारं करोति, संख्यातयोजनप्रमाण मुत्कर्पतो दण्डमारचयन् तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपति । स दण्डः कीदृशान् पुद्गलान् गृह्णातीत्याह-तद्यया-(१) 'रयणाणं' रत्नानां करकेतनादि लक्षणानाम् (२) 'वइराणं' वज्राणां हीरकादिरूपाणाम्, (३) 'बेरुल्लियाण' वैडूर्यणाम्, (४) 'लोहियक्खाणं' लेहिताक्षाणाम्, (५) 'मसारगल्लाणं' मसारगल्लानाम्, (६) 'हसगम्भाणं' हंसगर्भाणाम्, (७) 'पुलगाण' पुलकानाम्, (८) 'सोगधियाणं' सौगन्धिकानाम्, (९) 'जोइरयणाणं' ज्योतीरत्नानाम्, (१०) 'अंकाणं' अङ्कानाम्, (११) रयणाणं' (१२)रजतानाम्, 'चान्दी' इति प्रसिद्धानाम्, (१३) जायख्वाणं' जातरूपाणां सुवार्णानाम्, (१४) 'अंजणपुलगाणं' अञ्जनपुलकानाम्, (१५) 'फलिहाणं' स्फटिकानाम, (१६) 'रिट्ठाणं' रिष्टाना श्यामरत्नानां 'अहा बायरे' यथा वादरान्माररहितान् पुद्गलान् ‘परिसाडेइ' परिशानयति रत्नादीनां षोडशविधानां निःसारपु. दण्डाकार रूप में परिणमाया। इस प्रकार से उत्कृष्ट की अपेक्षा संख्यात् योजन पर्यन्त आत्मपदेशों को दंडाकार रूप में परिणामाने वाले उस देवने उन प्रदेशो में आत्म प्रदेशस्थ तेजसादि प्रदगलों को प्रक्षिप्त किया तद् यथा-मूत्रकार यह कहते हैं कि उस देवने दण्डाकार से परिणमाये गये उन प्रदेशों में कैसे पुद्गलों को ग्रहण किया (रयणाणं वइराणं वेम्लियाणं लोहियक्वाण ममारगल्लाणं हंसगम्भाणं पुलगागं सोगंधियाण, जोइरयणाणं, अंकाणं, अंजणाणं, रयणाणं, जायस्वाणं, अंजणपुलगाणं, फलिहाणं, रिहाणं अहावयारे, पोग्गले पारिसाडेद) करकेतनादि रूप रत्नों के हीरकदिरूप बत्रों के, लोहितालों के मसारगल्लो के, हंसगों के, पुलकों के, मौगंधिको के,ज्योतिरत्नों के, अकों के. अजनों के, चांदी के, सोने के, अंजन फुलकों के, स्फटिकों के, और श्याम रत्नों के स्फटिफ रत्नों के, रिष्ट रत्नों के बादर पुद्गलों को પ્રદેશને દંડકારૂપે પણિત કરનારા દેવે તે પ્રદેશમાં આત્મપ્રદેશસ્થ તેજસ વગેરે YEnस प्रक्षित ध्या. 'तदयथा वे सूत्र गेम छ र पशुत ३सा हेवना प्रदेशामे ४या गया ए , ता. (यणाणं वारण वेमलियाणं लोहियक्वाणं ममारल्लाणं भाणपुलगा मोगंधि पागं जोइरय गाणं अंकाण) अंजाणाणं ग्यणाणं जायसवाणं अंजणपुलगा फलिहाणं अहाबायारे पोग्गले परिमाडेड કશ્કેતન વગેરે સ્નેને હલ્ક વગેરે વજોને, લોહિતાને મસા ગલ્લેને, હંસગર્ભોને, પુલને, સૌગલિકાને, તિન્નેને, અંકને અંજનેને ચાદીને, સેનાને અંજનપુલને, ટિકે , શ્યામ સ્નેને સ્ફટિકરને, અને ટિ ના બાદ પુદ્ગલેને
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy