SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका.अ १ स. १४ अकालमेघदोहदनिरूपणम् २०७ द्गलान् परित्यजतीत्यर्थः, परिशात्टय परियज्य 'अहासुहुमे पोग्गले' यथामूक्ष्मान् सारभूतान् पुद्गलान् तेपामेव पोडशविधानां मध्यत इति भावः, 'परिगिण्हई' परिगृण्होति, परिगृह्य, अभयकुमारमनुकम्पमाना='अहो ! अभयकुमारो मृदुशरीरेण दुष्करम् अष्टमभक्तरूपं तपः कुर्वन् मामनुस्मरन् वर्तते तस्माद् थयासाध्यं तस्य कप्टं हरिप्यामी' ति दयां कुर्वन् 'देवे' देवः पूर्वसंगतिको मित्रदेवः, 'पुन्वभवजणियणेहपीइबहुमाणजायसोगे' पूर्वभवजनितस्नेहप्रीतिबहुमानजातशोकः, पूर्वस्मिन् जन्मनि सह निवासेन जनितः समुत्पन्नःयः स्नेहः तस्माद् या प्रीतिः स्वाभावतः परमानुरागरूपा न तु कार्यवशात् इत्यर्थः, बहुमाना=गुणानुरागश्च ताभ्यां जातः समुत्पन्नः शोको-मित्रकष्टजनितदुःख रूपः, यस्य सः 'तओ विमाणवरपुंडरीयाओ रयणुत्तमायो' तस्मात विमानबरपुण्डरीकात् रत्नोनमात् तत्र रत्नोत्तमात् वैक्रियशक्तया श्रेष्ठरत्न निर्मितत्वात् प्रधान विमानपुण्डरीकात्, धरणितल गमणतुरियसंजणियगमणपयारे' तो उसने छोड दिया और (पडिसाडित्ता अहासुहुमे पोग्गले परिगिण्डई) और इन्ही १६ प्रकार के जो सारभूतसूक्ष्म पुद्गल थे उन्हें उसने ग्रहण कर लिया (पडिगिण्डित्ता अभयं कुमारं अणुकंपमाणे देवे पुत्वभवजणियनेह पीईवहमाण जायसोगे तो विमागवरपुंडरीयाओं रयणुत्तमाओ)बाद में फिर वह देव अभयकुमार के ऊपर ऐसे विचार से कि अहो ! अभयकुमार सुकुमार शरीर से दुष्कर अष्टमभक्तरूप तप कर रहे हैं और मेरी बार २ याद कर रहे हैं इसलिये मै यथा साध्य उनके कष्ट को दूर करूगा इस तरह की कष्ट निवारणरूप दयालु हुए तथा पूर्वभवमें साथ२ रहने से स्वामाविक प्रीती एवं बहुमान-गुणानुराग-से अभयकुमार के दुःग्व से दुःबित होता हुआ उत्तमरत्ननिर्मित उस प्रधान पुंडरीक से (धरतेभाणे ५७ प्रक्षिस या मने (पडिसाडित्ता अहा सुहमे पोग्गले परिगिण्डइ) સોળ (૧૬) પ્રકા ન નૈના સારભૂત જે સૂક્ષ્મ પુદ્ગલે હતા તેઓને તે દેવે ગ્રહણ કર્યા (पडिगिहता अभयकुमार अणुकपमाणे देवे पुत्रभवजणियनेहपीइबहुमाणजायसोगे नओ विमाण रडरीयाओ रयणुत्तामाओ) त्या२॥ દેવ અભયકુમાર વિષે વિચારવા લાગ્યા કે અહી સુકોમળ દેહથી અભયકુમાર દુષ્કર અષ્ટમભકત તપ કરી રહ્યા છે, અને મને વાર વાર સ્મરી રહ્યા છે એથી જેમ બને તેમ તેમનુ કષ્ટ દૂર કરીશ આ રીતે તે દેવના હૃદયમાં ખૂબજ દયા ભાવ જાગ્યો પૂર્વભવમાં તેઓ બન્ને સાથે રહ્યા હતા એથી પણ તે દેવના હૃદયમાં સ્વાભાવિક રૂપે પ્રેમ અને બહુમાન ઉત્પન્ન થયા. તે અભયકુમારના ગુણનુરાગવશ થઈને તેના દુઃખથી ખૂબ જ દુ ખી થયે અને ઉત્તમ રત્ન વડે નિર્મિત એવા ઉત્તમ પુડરીક વિમાન દ્વારા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy