SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०४ ज्ञाताधर्मकथास वारंवारं तत्स्मरणं कुर्वन् तिष्ठति । ततः खलु तस्य अभयकुमारस्याष्टमभक्त 'परिणममाणे' परिणमति-परिपूर्णमाये सति पूर्वसंगतिकस्य देवस्याऽऽसनं चलति। ततः खलु पूर्वसंगतिका साधर्मकल्पवासी देवः चलितं पश्यति, दृष्ट्रा 'ओर्डि' अवधिम् अवांधज्ञानं 'पउजइ' प्रयुक्त । ततः खलु तस्य पूर्वसंगतिकस्य देवस्य, अयमेतद्रूपः 'अज्ञथिए' आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पूर्वे. संगतिको जम्बू द्वीपे द्वीपे भारते वर्षे दक्षिणाधभरते वर्षे राजगृहे नगरे पौषधशालायां पौषधिकः अभयनामको कुमार : भष्टमभक्त परिगृह्य खलु मां मनसि कुर्वन्२ तिष्ठति, तत् श्रेयःखलु मम अभयस्य कुमारस्यान्तिके प्रादुर्भवितुम्। करते हुए उस पौषधशाला में रहे । (तएणं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुग्यसंगइयस्स देवस्स आसणं चलइ) इस के बाद उस अभयकुमार का अष्टमभक्त जब पूर्णप्राय होने को आया तब उस पूर्व संगतिक देव का आसन चलायमान हुआ (तएणं पुवसंगइए सोहम्मकप्पवासी देवे आसण चलियं पासइ) आमन को चलायमान होता हुओ जब उस पूर्व संगतिक सौधर्मवासी देवने देखा तो (पासित्ता ओहिं पउंजड) देख कर उसने अवधिज्ञान को लगाया (तएणं तस्स पुबसगइयस्स देवस्स अयमेयारूवे अज्झथिए जात्र सम्मुप्पज्जित्था) लगाने के बाद उस पूर्व संगतिक देव के मन में (एव सपेहेइ) एसा विचार उत्पन्न हुआ कि (एवं खलु मम पुत्वसंगइए जंबूद्दी वे२ भारहे वासे दाहिणभरहे वासे रायगिहे नयरेपोસુધર્મા દેવલોકવાસીમિત્ર દેવનું વારંવાર સ્મરણ કરતા પૌષધશાળામાં રહ્યા (तएण तस्स अभयकुमारस्स अट्टमभत्ते परिणममाणे पुचसंगइस्स देवम्स आसणं चलइ) त्या२॥४ २मलयभानु 24टभमत न्यारे समापुर थवा साव्यु, त्यारे पूर्व सतिनु मासन यसायमान थयु (त एणं पुन्वसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पालह) न्यारे पोताना मासनाने यासत था नेयु त्यारे पूर्व साति: सौधर्म पानी हेवे (पासित्ता ओहि पउंजइ) ते लेने तेभो अवधिनान व विधायु (त एणं तम्स पुयाइयस्स अयमेयारूधे अज्झस्थिर जाव सम्मुप्पजित्था) पियार्या या पूर्व यति वने अध्यात्मि विया• २यो (एब सपेद्देइ) तेमा प्रमाणे विया२वा साया (एवं खलु मम पुधसंगहए जंवृतीवे २ भारहे वाने दाहिणभरहे वासे रायगिहे नगरे पोमहमालाए पोसहिए अभयनामं कुमारे अट्टममत्त परिगिण्डित्ता णं मम मणसिफरेमाणे २ चिट्ठइ) भा२। पूर्व सग તિક અભયકુમાર નામે એક રાજકુમાર છે, તેઓ અત્યારે જંબુદ્વિીપના દક્ષિણાદ્ધ ભરતખંડની રાજગૃહનગરીની પૌષધશાળામાં પૌષધવતીની સ્થિતિમાં અષ્ટમભકતવતની साधे भा: सतत भ२५ ४२ता हा छ. (तंसेयंखलु मम अभयस्स कुमारस्स
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy