SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका.सू.११ स्वप्नविषयकप्रश्नोत्तर निरूपणम १४१ विशेषाः, रुखो = मृगविशेषाः शरभाः अष्टापदाः, चमराः = आरण्या गावः कुञ्जराः=डम्तिनः बनलता = अशोक चम्पका दिलताः, पद्मलताः - पद्मिन्यः । आसां याः भक्तयो रचनाः ताभिश्चित्राणि यस्यां सा तथा ताम्. 'मुखचियवर - कणग-पतर- पेरंत - देसभा गं' सु - खचित वर-कनक - प्रवर- पर्यन्त - देशभागां सुष्ठु खचिता, वरकनकैः = श्रेष्ठसुवर्णैः, मवरपर्यन्तानां मनोज्ञवखान्तानां देशभागाः=अवयवा यस्यां सा ताम् स्वर्णखचितपर्यन्तभागयुक्ताम् 'अभितरिय' आभ्यन्तरिकां=सभामण्डपस्य रहस्येकदेशवर्तिनीम् उक्तविशेषणविशिष्टां जबनिकाम्- 'अंछावेइ' आच्छादयति धारिणी देण्या उपवेशनस्थाने भृत्यैवैन्धयतीत्यर्थः । तदनन्तरं 'अछाचित्ता' आच्छाद्य, अस्य 'धारिणीए देवीए भदासणं रयावेइ' इत्युत्तरेण सम्बन्धः, धारिण्यै देव्यै भद्रासनं रचयति, भृत्येन स्थापयति, कीदृशं भद्रासन? मित्याः 'अत्थरयमउयममूरग उच्छश्यं' अस्तरजस्क - मृदुक मरकोच्छ्रादितम् अस्तरजस्केण= निर्मलेन मृदुना = कोमलेन - मसूरकेण= उपविशेष शरभ - अष्टापद - चमर-‍ र - जंगली गाय कुंजर - हस्तो वनलता अशोक चम्पक आदिलताएं और पद्मलता - कमललता इन चित्रों से चिंत्रित थीं (सुखचियत्ररकणगपवरपेरंतदेस भाग) इसके किनारों के अवयव - डोरे - श्रेष्ठ सुवर्ण के बने हुए थे - अर्थात् - इसमें जो आतान वितानीभूत किनारों पर डोरे पडे हुए थे वे सब सुवर्ण के तारों से निष्पन्न हुए थे । तथा यह (अतिरियं ) उस आस्थान मंडप के एक तरफ तनवाया गया था। (अच्छा वित्ता अत्थरयमउय, मसुरंग उच्छइयं धवलवत्थपच्चुत्थुयं विसिद्धं अंग फोस सुमउयं धारिणीए देवीए भद्दासणं यावे) पर्दा तनवाकर राजाने एक और अतीव कोमल भद्रासन धारिणी देवी के लिये स्थापित करवाया। यह भद्रासन निर्मल तथा कोमल मसूरक- उपधान ( तकिया) से उन्नत विशेष, शरल-आठ भगवाणु से प्राणी, यभर मंगली गाय, ४२-हाथी, वनसताअशोङ, थ थो, चद्मलता, उभसता वगेरे चित्रोवडे थितरेखेो हतो (सुखचियवर कणगपत्र पेरंतदेसभाग) या परहानी छिनारीना होरा उत्तम सोनाथी मनावेसा हता. એટલે કે તેમાં જે તાણાવાણાના રૂપમાં કિનારીમાં દ્વારા ગૂંથાએલા હતા, તે બધા सोनेरी तारोथी युक्त हुता तेभन या पडट्टो (अभितरियं) ते આસ્થાન મડપની येऊ मान्लुमे तालुवामां मान्यो हतो. (अच्छाविता अत्थरयमउयममुरगउच्छाइयंधवलवत्थपच्चुत्युय अंग गृहफासयं सुमउयं धारिणीए देवीए भद्दामणं यावेइ) ત્યાં પડદો તાણીને રાજાએ એક તરફ ખૂબજ કામ ભદ્રાસન ધારિણીદેવી માટે મૂકાવ્યું. આ ભદ્રાસન નિગ તેમજ કામળ મસૂરક—ઓશીકાથી ઊંચુ હતુ મફેદ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy