SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४० शाताधर्मकथाङ्गसूत्रे प्रेक्षणीयरूपां, अधिकं-बहु प्रकारकं यथास्यात्तथा प्रेक्षणीयानि-दर्शनीयानि रूपाणि-श्वेतपीतादयो वर्णा यस्यां सा तथा ताम्, अधिक मनोहरतया दर्शन योग्यामित्यर्थः 'महग्ध-वर-पट्टणुग्गयं' महाघ-पत्तनोद्गतां, वरपत्तने उद्गता इति वरपत्तनोद्गता, महार्धा चासौ वरपत्तनोद्गता इति सा तां श्रेष्ठ नगरे उत्पन्नां तत्रैव सीवितां बहुमूल्यामित्यर्थः। 'सण्हबहुभत्तिसयचित्तहाणं' लक्ष्ण बहुभक्ति शतचित्रस्थानां, श्लक्ष्णानि-मनोहराणि-बहुभक्तिशतानिवहुमकाराणि विन्यासशतयुक्तानि यानि चित्राणि तेषां स्थान स्थितिः सत्ता यस्यां सा तथा तां विचित्रचित्रचित्रितामित्यर्थः, 'ईहा-मिय-उसम-तुरय-णरमगर-विहग-चालग-किन्नर-झरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्ति चित्तं' ईहा-भृग-ऋषभ-तुरग-नर-मकर-विहग-व्यालक-किन्नर-रुरु--सरभचमर-कुञ्जर-वनलता-पाहता भक्तिचित्रां, तत्र-'ईहामृगाःऋकाः 'भेडिया' इति भाषायाम, ऋपभा:% वलीवदाः, तुरगा-अधाः, नराम्मनुष्याः मकरा:जलजन्तु-विशेपाः, विहगा: पक्षिणः, व्यालकाः सर्पाः, किन्नराव्यन्तरमगर, विहग, वालग, किंनर, रुरु, सरम, चमर,कुंजर, वणलय, पउमलय भत्तिचित्त) जब भृत्यजन (नौकर) इन आसनों को स्थापित कर चुके तय राजाने इन पर (जवणियं अंछावेइ) जवनिका (पर्दा) डलवादिया। यह पर्दा नानामाणिक्य आदि मणियों से और रत्नों से सुशोभित था। अधिक प्रेक्षणीय रूपवाला था। श्रेष्ठ नगर से बना कर यह मंगाया गया था तथा वहीं पर इसे सिलाया था। इसमें मनोहर तथा अनेक प्रकार की रचना वाले चित्र बने हुए थे। अर्थात् यह विचित्र चित्रों से मंडित था। ईहामृग-मेडिया-ऋषभ-बैल-तुरग-घोडा नर-मनुष्य मकर जलजन्तु विशेष विहग पक्षी व्यालक-सर्प किन्नर-व्यन्तर जाति के देव रुरु-मृग वालग, किनर, रुरु, सारभ, चमर जर, वणलय, पउमलय, भत्तिचित्त) જ્યારે નેકરેએ આ બધા આસને બેઠવી દીધો ત્યારે રાજાએ તેના ઉપર પડદો (જવનિક) નખાવી દીધા આ પડદો અનેક જાતના માણેક, મણિઓ અને રત્નોથી શેભતે હતો. તે પ્રેક્ષણીય તેમ જ સુંદર હતે. ઉત્તમ નગરમાંથી તે બનાવડાવી મગાવ્યું હતું અને ત્યાં જ તેને સિવડાવરાવ્યો હતે આ પડદા ઉપર ચિત્તને આક“નારા તેમજ અનેક જાતની રચનાવાળા ચિત્રો હતાં એટલે કે તે ગબેરંગી ચિત્રોથી शीलता तो ते ५ो डामा, १२, ऋषभ-18-231, न२-माणुस, म४२-ये पण तन्तु विशेष,-विड-पक्षी,-व्या-साप, सिन्नर-व्यन्त२ तिनाव, २२-भृग
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy