SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४२ .. शाताधर्म कथावत्रे धानेन उच्छायितम् उन्नतम् 'धवलवत्थपच्चुत्थुयं' धवलवस्त्रप्रत्यवस्तृत-शुक्लवस्त्रसमाच्छादितं, 'विसिटुं' विशिष्ट श्रेष्ठं 'अगसुहफासयं' अङ्गसुखस्पर्शम, अगस्य-शरीरस्य सुखः मुखयतीति सुरवः सुखजनकः स्पर्शी यम्य तत् 'सुमउयं' सुमृदुकम् अतीव कोमलं भद्रासन, धारिण्यै देध्यै रचयति कारयति, रच यित्वा तदनन्तरं श्रेणिको भूपः 'कोडुंबियपुरिसे' कौटुम्बिकपुरुषान् 'सद्दावेइ' शब्दयति आयति 'सदावित्ता' शदयित्वा=आहूय 'एवं वयासी' एवमबोदीव क्षिप्रमेव भो देवानुप्रियाः। 'अटुंगमहानिमित्तसुत्तत्पाढए' अष्टाङ्गमहानिमित्तमूत्रार्थपाठकान-अष्टौ भूकम्पोत्पातम्वनोल्कापाताङ्गस्फुरणस्वर व्यञ्जनलक्षणरूपाणि अङ्गानि यस्य तादृशं महानिमित्तं तस्य मूत्रार्थी शब्दार्थों, तयोः पाठकास्तान ज्योतिःशास्त्रनिपुणान्, 'विविहसत्थकुसले' विविधशास्त्रकुशलान्=अनेकशास्त्राभिज्ञान् 'मुमिणपाढए' स्वप्नपाठकान्-स्वमार्थप्रतिबोधकान 'सद्दावेह' शब्दयतायत 'सद्दावित्ता' आहूय च 'एयमाणत्तिय' एता. धवलवस्त्र से यह आच्छादित (ढका हुआ था) ईसका स्पर्श शरीर को सुखका. रक था। (रयाविना कोईवियपुरिसे सद्दावेइ) भद्रामनं स्थापित करवा देने के बाद राजाने उसी समय कौटुम्विक पुरुषों को बुलवाया (सदावित्ता एवं वयाली) बुलाकर उनसे ऐमा कहा-('ख'पामेव भो देवाणुप्पिया अटुं गमहानिमित्तमुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सदावेह) भो देवानुपिय? आपलोग शीघ्र ही भूकम्प उत्पात स्वप्न, उल्कापात, अगस्फुरण, स्वर व्यंजनरूप आठ अंगवाले महानिमित्त शास्त्र के अर्थ को कहने वाले अर्थात्-ज्योति शास्त्र के, ज्ञाता तणे विविधशास्त्रों में कुशल मति संपन्न ऐसे स्वप्न के अर्थ को समझाने वाले जनों को बुलाओ (सावित्ता एय. माणत्तियं खिप्पामेव पच्चप्पिणह) और वुलाकर हमें इसबात की खबर १७५ ते ढांदु तु. तेनी २५ शश२ने सुभह तो. (रंयांवित्ता कोडुवियपुरिसे सदावेइ) मद्रासन स्थाप्य पछी मुटुमना मधा भाणुसोने रातो मासाव्या, (सदावित्ता एवं वयासी) मालावीन तेमाने मा प्रमाणे यु (विप्पामेव भो देवाणुप्पिया अगमहानिमित्तसुनत्थपाढए विविहलन्थकुमले सुमिण पाठए सदावेह) हेपानुप्रिय । तमे सहीथी सू५ (धरती ५) उत्पात स्वन, ઉલ્કાપાત, અંગસ્કુરણ, સ્વરવ્યંજનરૂપ આઠ અગોવાળ, “મહાનિમિત્તશાસ્ત્રના અર્થને કહેનાર એટલે કે જ્યોતિષ શાસ્ત્રને જાણનારા તથા અનેક શાસ્ત્રોમાં પારંગત, મતિ सपन्न सेवा स्वप्नना अर्थ ने समनवनार भासाने मारावो, सहावित्ता एयमाणतियं खिप्पामेव पच्चप्पिणह) मने मोसावीन मभने मा वातनी तताए ।
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy