SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणो टीका सू.११ स्वप्नविषयक प्रश्नोत्तरनिरूपणम् १३९ टीका-'तएणं से सेणिए राया' इत्यादि। ततः खलु स श्रेणिको राजा 'अप्पणो' आत्मनः 'प्रादूरसामंते' नातिदुरे नातिसमीपे समुचितस्थाने 'उत्तर पुरथिमे दिसीभाए' उत्तर पौरस्त्ये दिग्भागे-ईशानकोणे इत्यर्थः 'अट्ठभदासणाई' अष्टभद्रासनानि-अष्टसंख्यकानि मंगलसूचकश्रेष्ठसिंहासनानि 'रयावेइ' रचयति इति सम्बन्धः भृत्येन स्थापयति, तानि कीदृशानीत्याह-'सेयवत्थपचुत्थुयाई' श्वेतवस्त्रप्रत्यवस्तृतानि, धवलवस्त्रसमाच्छादितानि 'सिद्धत्थमंगलोवयार. कयसंतिकम्माई' सिद्धार्थमगलोपचारकृतशान्तिकर्माणि, सिद्धार्थमङ्गलोप. चारैः कृतानि शान्ति कर्माणि येषु-उपवेशकानां विघ्नोपशमनायावस्थापिताः धवल सर्पपा येषु तानि-तथाविधानीत्यर्थः। रचयति-स्थापयति रचयित्वा 'जवणियं अंछावेइ' इत्युत्तरेण सम्बन्धः। जवनिकाम् आच्छादयति, पातयति, जवनिका-'पर्दा' इति भापायाम् , महोराश्यर्थ भृत्यैः बन्धयतीत्यर्थः। कीदृशी जवनिका ?मित्याह-'णाणामणि-रयण-मंडियं' नानामणि-रत्न-मंडितां, विविधैर्माणिक्यादिभिः, रत्नैश्च सुशोभिताम्, 'अहिय पच्छणिज्जरवा' अधिक तएण से सेणिए राया इत्यादि ॥मूत्र ॥११॥ टीकार्थ-(तएणं) इसके वाद (से सेणिए राया) उस श्रेणिक राजाने (अप्पणो अदूरसामंते) अपने पास समुचित स्थान में (उत्तरपुरस्थिमे दिसी. भाए) ईशान कोण को और (अट्ठभद्दासणाई) आठभद्रासन-मंगल सूचक श्रेष्ठ श्रासन (रयावेइ) भृत्यों से स्थापित करवाये (सेयवत्थपच्चुत्थुयाई सिद्धत्थमंगलोवयारकयसंतिकम्माई) ये आसन श्वेतवस्त्र से ढके हए थे तथा इन पर वैठनेवालों के विघ्नोपशमनार्थ धवल सर्षप इन के ऊपर रखे गये थे। (यावित्ता णाणामणिरयणमंडियं, अहियपेच्छणिज्जवं मह. गवरपट्टणुग्गयं, सहबहुभत्तिसचित्तट्ठाणं ईहामियउसभ, तुरयणर, तएणं से सेणिए राया इत्यादि ॥मूत्र ११॥ टी -(त९णं) त्या२०॥४ (से सेणिए राया)ते श्रेणुि नये (अप्पणोउदूरस मते) पातानी पासे योग्य स्थान ५२ (उत्त पुरस्थिमें दसीभाए) शान भूमि (अहमदासणाई) २मा मद्रासनी-मग सूय उत्तम सासनी(स्यावेइ) नो। पासे भूया. (से पत्थपच्चुत्युयाइ सिद्धत्थमंगलोयार कयसंनिकम्माई) मा मासना सझे बुथी ढi anti मेमना ५२ मेसना२।ઓના વિદને દૂર થાય એટલા માટે સફેદ સરસવ તેમના ઉપર મૂકવામાં આવ્યા હતા (रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिज्जवं महग्गवरपट्टणुग्गयं साहबहुभत्तिसचित्तेहाणं इहामिय-उसम-तुरम-गर, मगर, विहग,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy