SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ ज्ञाताधर्मकथाङ्गस्त्रे मंडलियमायरो वा मंडलियंसि गव्भं वक्कममाणंसि एएसि चोदस पहं महासुमिणाणं अन्नतरं एवं सहासुमिणं पासित्ताणं पडिबुज्झति, इसे य णं सामि ! धारणीए देवीए एगे महा सुमिणे दिट्ठे, तं उराले णं सामी । धारिणी देवीए सुमिणे दिट्ठे, जाव आरोग्गतुट्टिदीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिडे, अत्थ लाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो, रज्जलाभो एवं खलु सामी ! धारिणी देवी नवहं मासाणं बहुपडि - पुन्नाणं जाव दारगं पयाहिइ, सेवि य णं दारए उम्मुक्कवालभावे विन्नाय परिणयमिते जोव्वणगमणुत्पत्ते सूरे वीरे विक्कते विच्छन्नः विलवलवाणे रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा, तं उरालेणं सामी ! धारिणीए देवीए सुमिणे दिट्टे, जाव आरोग्ग तुट्टि जाव दिट्ठेत्तिकद्दु भुज्जोर अणु बृद्धेति । तएणं सेणिए राया तेसिं सुमिणपाणपाढगाणं अंतिए एयम सोच्चा णिसम्म हट्ट जाव हियए करयल जाव एवं वयासी - एवमेयं देवाणुप्पिया । जाव जन्नं तुभे वहन्ति तं सुमिणं सम्मं पडिच्छइ पडिच्छित्ता ते सुमिणपाढए विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेणय सक्कारेइ सम्माणे सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दल, दलइत्ता पडिविसजइ । तएण से सेणिए राया सीहासणाओ अभुट्टे अवभुट्टित्ता जेणेव धारिणी देवी तेणेव उवागच्छइ, उवागच्छित्ता धारिणीं देवीं एवं वयासी एवं खलु देवाणुप्पिए! सुमिणसत्थंसि वायालीसं सुमिणा जाव एगं महासुमिणं जाव भुजोर अणुवूहड़ | तरणं धारिणी देवी सेणियस्स रन्नो अंतिए एयम सोच्चा णिसम्म हट्ट जाव हियया तं सुमिणं सम्मं पडिच्छइ पडिच्छित्ता जेणेव सएवासघरे तेणेव उवागच्छइ, उवापच्छित्ता पहाय कलिकम्मा ना विपुलाई जाव विहरइ ॥११॥ सू०॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy