SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३४ माताधर्म कथासूत्रे इश्वरा:-ऐश्वर्यसम्पन्नाः, तलवराः संतुष्टभूपालदत्तपट्टवन्धभूपिता राजसदृशाः, मांडविका-छिन्नभिन्नजनाशयविशेयो मंडवः, तत्राधिकृताः । 'मांड विकाः' इति छायापक्षेतु ग्रामपञ्चशतस्वामिनः, यहा-सार्धक्रोशद्वयपरिमितमा. तैराछिद्य विच्छद्य स्थितानां ग्रामाणामधिपतयः। कौटुम्बिका कुटुम्बपतिपा. लका,मन्त्रिणः प्रधानमन्त्रिणः, गणका: ज्योतिर्विदः, भाण्डागारिकाः वा, दौवारिका द्वारपालाः, अमात्याः क्षीरनीरविवेकि हंसवत् न्यायान्यायविवेकिनः, चेटा भ्रत्याः, पीठमर्दाः सहायकाः, आत्मरक्षका इत्यर्थः। नगर-नगरशब्देन नगरनिवासिनो लक्ष्यन्ते तेन नगरजनसमूह इत्यर्थः। निगमः व्यापारिणां ग्रामः अत्रापि निगमशब्देन तद्ग्राम वासिषु लक्षणया वणिक्समृह' इति बोध्यतेइभ्या: हस्तिप्रमाणधनस्वामिनः, श्रेष्ठिन: लक्ष्मीपट्टबन्धविभूपितमस्तकाः, सेना. पतयः चतुरंगसेनानायकाः, सार्थवाहा सार्थः व्यापारि समूहस्तंत्रहन्तीति सार्थवाहाः, व्यापारिणो देशान्तरं नीत्वा लाभप्रापका इन्यर्थः दृताः संदेशहारका, संधिपाला: लिक नरपतिरूप अनेक राजाओं से श्वर्य संपन्न अनेक पुरुपो से, संतुष्ट हुए राजा द्वारा प्रदत्त पबंध वाले राजा सदृश अनेक नगर रक्षकों से पांचसौ ग्राम के स्वामी ऐसे अनेक माडविको से अथवा............कुटुम्बप्रतिपालक अनेकजनों से, अनेक प्रधानमंत्रियों से, अनेक ज्योतिषियो अथवा भंडारियों से, अनेक द्वारपालो से, क्षीरनीरका विवेक करने वाले हँसकी तरह न्याय और अन्याय को निर्णय करनेवाले अनेक अमात्यों से अनेक भृत्यों से, आत्मरक्षक अनेक पीठमर्दको से, नगर निवासी अनेक मनुष्यों से, अनेल व्यापारी मंडल से, हस्तिप्रमाण धन के अधिपति अनेक इभ्यों से, लक्ष्मी के पवन्ध से विभूषितभाल वाले अनेक श्रेष्ठि जनों से, चतुरंग सेना के नायक अनेक सेनापतियों से, व्यापारियों को देशान्तर ले जा कर उन्हें लाभान्वित करनेवाले अनेक सार्थवाहको से, अनेक संदेश પ્રસન્ન થયેલા રાજા વડે આપવામાં આવેલા પટ્ટબંધ” રાજા જેવા ઘણા નગર રક્ષકેથી પાચસો ગામના સ્વામિ જેવા અનેક માંડલિકેથી અથવા . • કુટુંબનું ભરણપોષણ કરનાર અનેક જનથી, અનેક પ્રધાન મંત્રીઓથી, અનેક તિષીઓથી અથવા ભંડારીઓથી, અનેક હારરક્ષકોથી, ક્ષીરનીર વિવેકી હંસની જેમ ન્યાય અને અન્યાયને સમજનારા અનેક અમાથી , અનેક નોકરથી, અગરક્ષક અનેક પીઠમર્દક (ાજાના અધિકારી વિશેષ) અનેક નાગરીકેથી, અનેક વેપારીઓના મંડળેથી, હસ્તિ પ્રમાણે ધનના અધિપતિ અને ઈથી, લક્ષ્મીના પટ્ટબંધથી વિભૂષિત લલાટવાળા અનેક શેઠેથી, ચતુરગિણી સેનાના નાયક અનેક સેનાનાયકેથી વેપારીઓને દેશાન્તરે લઈ જઈને તેમને લાભ અપાવનારા સાથે વાહકેથી, અનેક સંદેશ વાહકેથી અને
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy