SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका मू. १० उपस्थानशालासज्जीकरणादिनिरूपणम् १३५ उभयपक्षसंधिरक्षणशीलाः । एतेषां गणनायकादिशब्दानां द्वन्द्वे, पश्चादनेकशब्देन कर्मधारयः, ते तथा तैः, साध सम्परितः सम्यक प्रकारेण परितः अत्र 'संधिवाल' इति लुप्ततृतीयान्तं पदम्, मज्जनगृहान्निष्क्रान्तो नरेन्द्रः कइव शोभते ? इत्याह-धवल इत्यादि धवलमहाधवलं निर्मलं महः ज्योति यस्य स तथा इदं 'शशो' त्यस्य विशेषणम्, 'मेघनिग्गए' मेघनिर्गतः= मेघावरणनिर्मुक्तः 'विव' ईच, अस्य 'शशी' त्यत्रान्वयः। यद्वा धवल महामेघनिर्गत इत्र-शारदश्वेत बदल बहिनिस्सृतइत्र, 'गहगणदिप्पंतरिक्खतारागणाणमज्ञ ससिब्ब' ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये शशीव, अत्र 'इव' इति 'मध्ये' इत्यस्यानन्तरं द्रष्टव्यम् । ग्रहगणादीनां मध्ये इव' वर्तमानः शशीव-चन्द्र इव, 'पियदंसणे नरवई' मियदर्शनो नरपति यथाश्वेतमेघनिर्मुक्तश्चन्द्रमाग्रहनक्षत्रतारागणेषु शोभते तथैवानेकगणनायकादि परिवारेषु शोभमानः श्रेणिको राजा यत्रैव वाह्या उपस्थानशालाबाहिदेशे उपवेशनशाला तत्रैव उपा. गच्छति उपागत्य 'सीहासणवरगए' सिंहासनवरगत; श्रेष्ठसिंहासनासीनः 'पुरस्थाभिमुहे' पौरस्त्याभिमुख =पूर्वाभिमुखः 'सनिसन्ने' सन्निपण्णः सम्यग् उपविष्टः ।।१०॥५०॥ वाहकों से और उभय पक्ष से संधि की रक्षा कराने वाले अनेक संधिपालकों से, घीरे हुए वे (नरवई) श्रेणिकराजा (धवल महामेहनिग्गए विव गहगणदिप्पंतरिक्खतारागणाणमज्जे ससिब्ब पियदसणे) धवल कान्तिवाले तथा मेघों के आवरण से विमुक्त और ग्रहगणों से देदीप्यमान ऋक्ष तथा तारागणों के मध्य में वर्तमान ऐसे चंद्रमंडल की तरह शोभित होते हुए जेणेच वाहिरिया उवट्ठाणसाला तेणेव उवागच्छई. जहां वह आस्थान मंडप था उस और आये। (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सनिसण्णे) वहां जाकर वे पूर्व की तरफ मुख करके उत्तम सिंहासन पर बैठ गये। मू० १०॥ भन्ने पक्षमा सधिनी २२॥ अरावना२ मन संधिपालथी घर मेसो ते (नरवई) श्रेणुि: २० धवलमहामेहनिग्गए विव गहगणदिप्पंतरिक्खतारागणाणमज्झे ससित्र पियदसणे) यस अतिवाणा तभ० वाजमान भावयुथी विभुत मन ગ્રહોથી ઝળહળતા ત્રાક્ષ તેમજ તારા ગણેથી મધ્યમાં રહેલા ચંદ્રમંડળની જેમ શોભતા (जेणेव वासिरिया उचठ्ठाणसाला तेणे व उवागच्छइ) तेम्मो मास्थानमपनी त२३ माव्या. (उवागच्छित्ता सीहासणवरगए पुरत्थाभिभुहे सनिसज्जे) અને ત્યાં તેઓ પૂર્વાભિમુખ થઈને ઉત્તમ સિંહાસન ઉપર બિરાજમાન થયા. સૂ. ૧
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy