SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११३ अनगारधर्मामृतवर्षिणीटीका. सू. ९ स्वप्नफलरक्षणोपायनिरूपणम् मे मम सः असौ उत्तमः श्रेष्ठः, प्रधानः प्रवरः, माङ्गल्या मङ्गलमयः स्वप्नः 'अण्णेहि' अन्यैः एतत्स्वप्नभिन्नैः पावसुमिणेहि' पापस्वप्नैः अशुभफलजनकैः स्वप्नैः 'मा पडिह मिहि' मा प्रतिहन्येत-प्रतिहतो न भवेत्, परस्वप्नेन पूर्वस्वप्नो विफलो भवतीति स्वप्नशास्त्रम्, उक्तञ्च 'इप्टंदृष्ट्वा स्वप्नं, न सुप्यते प्राप्यते फलं तस्य । नेया निशा सुधीभि-रहद्गुरुधर्म संस्तवतः ॥१॥ इति । 'इतिक टु इति कृत्वा इति स्वमनसि विचार्य 'देवयगुरुजणसंबद्धाहि दैवतगुरुजन संवद्धाभिः देवसम्बन्धिनीभिः, गुरुजनसम्बन्धिनीभिश्च 'पसत्याहि' प्रशस्ताभि: उत्तमाभिः, 'धम्मियाहि धार्मिकाभिः धर्मयुक्ताभिः 'कहाहि कथाभिः तन्नामोच्चारण-तद्गुणोत्कीन-तच्चरित्र वणनादिरूप वचनपद्धतिभिः, तथाहिइत्ता एवं वयासी) बैठकर उसने अपने मनमें ऐसा कहा-(मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं याव मुमिणेहिं पडिहमिहित्ति कटु) मेरा यह उत्तम प्रधान मंगलमय स्वप्न अन्य किन्हेिं पाप स्वप्नों से-अशुभफलजनक स्वप्नों से-प्रतिहत न हो जावे ऐसा चित्त में चिन्तवनकर (देवयगुरुजणसंबद्धाहिं पसत्याहिं धम्मियाहिं-कहाहि) वह देव. संबन्धि गुरुजन संयन्धि कथाओं तथा प्रशस्त धर्म युक्त कथाओंद्वारा (सुमिणं जागरियं पडिजागरमाणीविहरइ) स्वप्न संरक्षण के निमित्त निद्रा को निवारण करती हुई जागती रही। वह फिर नहीं सोई ऐसा जो कहा है-उसका कारण यह है कि पूर्वदृप्ट शुभ स्वप्न सोजाने पर यदि अशुभ स्वप्न आ जाता है तो विफल होजाता है। स्वप्न शास्त्र में ऐसा ही कहा है-इप्ट म्वप्न को देखकर यदि प्राणी नहीं सोता है तो वह इत्ता एवं चयासी) मेसीन तणे पाताना मनमा माम युं-(मा मे से उत्तम पहाणे मंगल्ले सुमिणे अन्नेहिं जात्र सुनिणेहि पडिहमिहित्ति कछु) भा३ मा ઉત્તમ, પ્રધાન, મંગળકારી સ્વપ્ન બીજા કેઈ પાપ સ્વનિવડે અશુભ ફળ આપનાર स्वानोप-प्रतिहत न थ तय भनमा याम थितन शन (देवयगुरुजणसंवद्वाहि पगत्थाहिं धरिभयाहिं कहाहि) ने देवता संधी, गुरुन समधी अथामा तभा प्रशस्त पाणी थामी वडे (सुमिणं जागरियं पडिजागरमाणी विहरइ) સ્વપ્ન સંરક્ષણ માટે નિદ્રાનું નિવારણ કરતાં જાગતી રહી. તે પછી નિદ્રાવશ થઈ નહેાતી” આમ જે કહેવામાં આવ્યું છે, તેનું કારણ એ છે કે, પૂર્વે સારૂં સ્વમ જોયા પછી નિદ્રાવશ થતાં અશુભ સ્વપ્ન આવે તો શુભ સ્વપ્નનું ફળ નિષ્ફળ નીવડે છે સ્વમ શાસ્ત્રમાં એમ જ કહ્યું છે. કે જે ઇચ્છિત સ્વપ્ન જેવા પછી માણસ નિદ્રાવશ ૧૫
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy