SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रमैयान्तिका ठीका श०३३ अ. श०६ कृ. भ. एकेन्द्रियजीय नि० २९५ वनगा कण्हलेस्स भवसिद्धिय पुढविकाइयाणं भंते ! कइविहा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता तं जहा-सुहुमपुढवाकाइ. या य बायरपुढवीकाइया य । एवं दुपओ भेओ। अणंतरोववनग कण्हलेस्ल भवसिद्धिय सुहमपुढवीकाइयाणं भंते ! कई कम्मपगडीओ पन्नताओ? एवं एएणं अभिलावणं जहेव ओहिओ अणंतरोववन्नग उद्देलओ तहेब जाव वेदति। एवं एएणं अभिलावेणं एकारल शि उद्देलगा तहेब भाणियत्वा जहा ओहियलए जाव अचरिमो त्ति सू० १॥ छटुं एगिदियलयं लमत्तं ॥३३-६॥ छाया-कतिविधाः खल्ल भदन्त ! कृष्णलेश्या भवसिद्धिका एकेन्द्रिया प्रज्ञप्ताः ? गौतम ! पञ्चविधाः कृष्णलेश्या भवसिद्धिका एकेन्द्रियाः प्रज्ञप्ताः । तद्यथा पृथिवीकायिका यावद्वनस्पतिकायिकाः। कृष्णलेश्यभवसिद्धिकपृथिवीकायिकाः खल भदन्त ! कतिविधाः प्रज्ञप्ताः ? गौतम । द्विविधाः प्रज्ञप्ताः। तद्यथा-सूक्ष्मपृथिवीकायिकाश्च वादरपृथिवी कायिकाश्च । कृष्णलेश्य भव सिद्धिकसूक्षपृथिवीकायिकाः खल्ल भदन्त ! कतिविधाः प्रज्ञप्ताः ? गौतम! द्विविधाः प्रज्ञप्ताः तद्यथा-पर्याप्तकाश्चापयोतकाश्च । एवं चादरा अपि । एवम्एतेनाऽभिलापेन तथैव चतुष्को भेदो भणितव्यः । कृष्ण लेश्यभवसिद्धिकाऽपर्याप्त सूक्ष्म पृथिवीकारिकानां भदन्त ! कति कर्मः प्रकृतयः प्रज्ञप्ताः । एवमेतेन अभिलापेन यथैवौधिकोद्देशके तथैव यावद् वेदयन्ति। कतिविधाः खलु भदन्त ! अनन्तरोपपन्नकाः कृष्णलेश्या भवसिद्धिका एकेन्द्रियाः मज्ञप्ता ? गौतम । पञ्चविधा अनन्तरोएपन्नकाः यावद्वनरपतिकायिकाः । अनन्तरोपपन्नक कृष्णळेश्य भवसिद्धिकपृथिवीकायिकाः खलु भदन्त ! कतिविधाः पज्ञप्ता ? गौतम ! द्विविधाः प्रज्ञप्ताः, तधथा-सूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च एवं द्विपदो भेदः अनन्तरोपपन्नककृणलेश्यभवसिद्धिकमूक्ष्मपृथिवीकायिकानां भदन्त ! कतिकर्मप्रकृतयः पज्ञताः। एवमेतेनाऽमिलापेन यथैव औधि. कोऽनन्तरोपपन्नकोद्देशः तथैव यावद्वेदयन्ति । एवमेतेनाऽमिलापेन एकादशाऽपिन उद्देशकास्तथैव भणितव्याः, यथा-भौधिकशते यावदचरम इति ॥३३॥६॥ ॥ षष्ठमेकेन्द्रियशतं समाप्तम् ॥
SR No.009327
Book TitleBhagwati Sutra Part 17
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages812
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy