SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेरसन्द्रिका टीका श०२७ २.१ १८१ जीवानां कर्मकरणक्रियानिरूपणम् ६७९ ॥अथ सप्तविंशतितमं शतकं प्रारभ्यते । व्याख्यातं पविशतितमं शतकम् अथ सप्तविंशतितमं शतकमारभ्यते, पूर्वशतके जीवस्य कर्मबन्धनक्रिया अतीतादिकालविशेषेण कथिता, सप्तविशे तु जीवस्य तथाविधैव कर्मकरण क्रिया कथ्यते तदनेन सम्बन्धेन आयातस्य सप्त. विंशतिशतकस्येदं सत्रम्-'जीवा णं भंते ! पावं कम्म' इत्यादि। मूलम्-जीवा णं भंते ! पावं कम्मं किं करिसु करेंति करिस्संति १ करिंसु करेंति न करिस्मेतिर, करिंसु न करेंति करिस्संति३, करिसु न करेंति न करिस्संति४ ? गोयमा ! अत्थेगइए करिंसु करेंति करिस्सतिर, अत्थेगइए करिंसु कति न करिस्सतिर, अत्थेगइए करिंसु न करेंति करिस्संति३, अत्थेगइए करिंसु न करेंति न करिस्तंति४॥सलेस्सा भंते! जीवा पावं कम्म० एवं एएणं अभिलावणं जच्चेव बंधिसए वत्तव्वया सच्चेव निरवसेसा भाणियव्वा तहेवनबदंडग संगहिया एक्कारस उद्देसा भाणियबा ॥सू०१॥ सचवीसइमं करिंसु सयं समतं ॥२७॥ छाया-जीवाः खलु भदन्त ! पापं कर्म किम् अकार्युः कुर्वन्ति करिष्यन्ति१, अकार्षः कुर्वन्ति न करिष्यन्ति२, अकार्षुः न कुर्वन्ति करिष्यन्ति३, अकार्षः न कुर्वन्ति न करिष्यन्ति १४ गौतम ! अस्त्येकके अकार्पः कुर्वन्ति करिष्यन्ति १, अस्त्येकके अकार्पः कुर्वन्ति न करिष्यन्ति२, अस्त्येक के अकार्पः न कुर्वन्ति करिष्यन्ति ३, अस्त्येकके अकापुः न कुर्वन्ति न करिष्यन्ति । सलेश्याः खल्लु भदन्त ! जीवाः पापं कर्म० एवम् एतेन अमिलापेन यैव बन्धिशतके वक्तव्यता सैव निरवशेषा भणितव्या तथैव नवदण्डक संगृहीता एकादशोदेशका भणितव्यासू०१॥ सप्तविंशतितमं करिसु शतकं समाप्तम् ॥२७॥ सत्ताईल वें शतक का पहेला उद्देशेका प्रारंभ २६ वां शतक व्याख्यात हो चुका, अब २७ मत्ताईसवां शतक प्रारम्भ होता है । २६ वे शतक जीव के साथ कर्मबन्ध की क्रिया अतीत સત્તાવીસમા શતકના પહેલા ઉદેશાને પ્રારંભ– છવિસમા શતકનું કથન પુરૂં કરીને હવે કમથી આવેલા આ સત્યા વીસમા શતકને પ્રારંભ કરવામાં આવે છે. છવીસમા શતકમાં જીવની સાથે
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy