SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ५९४ भगवती असुरकुमारे एवमेव, नवर' कृष्णलेश्येऽपि चत्वारो भङ्गा भणितव्याः, शेप यथा नैरयिकाणाम् एवं यावत् स्तनितकुमाराणाम् । पृथिवीकायिकानां सर्वत्रापि चत्वारो भन्नाः, नवरं कृष्णपाक्षिके प्रथमतृतीयौ भनौं। तेजोलेश्यः पृच्छा, गौतम | अवघ्नात् न बध्नाति भत्स्यति, शेपेषु सर्वत्र चत्वारो भङ्गाः । एवमष्कायिकघनस्पतिकायिकानामपि निरवशेषम् । तेजस्कायिकवायुकायिकानां सर्वत्रापि प्रथम तृतीयो भङ्गो । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामपि सर्वत्रापि प्रथमतीयो, 'नवरं सम्यक्त्वे ज्ञाने आभिनिवोधिकज्ञाने श्रुत्रज्ञाने तृतीयो भङ्गः । पञ्चेन्द्रियत्तिर्यग्यो. निकानाम् कृष्णपाक्षिके प्रथमतृतीयौ भगौ, सम्यगूमिथ्यात्वे तुतीयचतुर्थों मङ्गो । सम्यक्त्वे ज्ञाने आभिनियोधिकज्ञाने श्रुनज्ञाने अवधिज्ञाने, एतेषु पञ्चस्वपि पदेषु द्वितीयविहीना भङ्गाः, शेपेषु चत्वारो मङ्गाः, मनुष्याणां यथा जीवानाम् । नवरं सम्यक्त्वे औधिकज्ञाने आभिनिवोधिक ज्ञाने श्रुतज्ञाने अवधिज्ञाने एतेषु द्वितीयविहीना भङ्गाः, शेपं तदेव । वानव्यन्तरज्योतिष्कवैमानिका.यथा अमरकुमाराः। नामगोत्रम् आन्तरायिकं च, एतानि यथा ज्ञानावरणीयम् । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ।मु० ४॥ ' पविंशतितमे वन्धशतके प्रथमोद्देशकः समाप्तः ॥२६-१॥ टीका-'नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा' नैरयिकः खल भदन्त ! आयुष्कं कर्म किम् अबध्नात् वध्नाति भन्स्यति १,. अवघ्नात् बध्नाति 'नेरइएणभंते ! आउयं कम्मं कि बंधी बंधइ-पुच्छा'-इत्यादि टीकार्थ- गौतमस्वामीने इस सूत्रद्वारा प्रभुश्री से ऐसा पूछा है हे भदन्त ! नैरयिक जीव ने क्या पूर्वकाल में आयुकर्म का वध किया है? क्या वर्तमानकाल में उसका बन्ध करता है ? और भविष्यत्काल में क्या वह उसका बन्ध करेगा? अथवा-भूतकाल में उसने उसका पन्ध किया हैं ? वर्तमान में वह उसका चन्ध करता है ? भविष्यत्काल में वह उसका बन्ध नहीं करेगा? अथवा-भूतकाल में उसने उसका बन्ध किया है ? वर्तमान में वह उसका वध नहीं करता है ? भविष्यत् 'नेरइए ण भंते ! आयुकम्म कि बंधी, वधइ, पुच्छा' त्याहि. ટીકાર્ચ–ગૌતમસ્વામીએ આસૂત્રદ્વારા પ્રભુશ્રીને એવું પૂછયું છે કેહે ભગવન નારકીય જીવે ભૂતકાળમાં આયુકમને બંધ કર્યો છે? વર્તમાન કાળમાં તે તેને બધ કરે છે? અને ભવિષ્યમાં તે તેને બંધ કરશે? અથવા ભૂતકાળમાં તેણે તેને બંધ કર્યો છે ? વર્તમાન કાળમાં તે તેને બંધ કરે છે? અને ભવિષ્ય કાળમાં તેને બંધ નહીં કરે ? અથવા ભૂતકાળમાં તે તેને ,
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy