SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५५० भगवतीस्त्रे जीवपदे वत्तव्वया सच्चेव निरवसेसा भाणियवा। वाणमंतरस्स जहा असुरकुमारस्स। जोइसियस्स वेमाणियस्स एवं चेव, नवरं लेस्साओ जाणियवाओ, सेसं तहेव भाणियव्वं ॥सू०२॥ ___ छाया-नैरयिका खलु भदन्त ! पापं कर्म किम् अवघ्नात् वध्नाति, भन्स्यति ? गौतम ! अत्येकका अबधनात्० प्रथमद्वितीयौ १, सलेश्यः खल भदन्त । नरयिकः पापं कर्म० एवमेव । एवं कृष्णलेश्योऽपि, नीललेश्योऽपि, कापोतलेश्योऽपि । एवं कृष्णपाक्षिका, शुक्लपाक्षिका, सम्यग्दृष्टि मिथ्यादृष्टिः, सम्यग्मिथ्यादृष्टिः, ज्ञानी आमिनियोधिक ज्ञानी, श्रुतज्ञानी, अवधिज्ञानी, अज्ञानी मत्यज्ञानी, श्रुताज्ञानी, विमंगज्ञानी, आहारसंज्ञोपयुक्तः यात्रत् परिग्रहसंज्ञोपयुक्तः, सवेदका, नपुंसकवेदक: सकपायी यावत् लोभापायी, सयोगी, मनोयोगी, वाग्योगी, काययोगी, साकारोपयुक्तः, अनाकारोपयुक्तः, एतेषु सर्वेषु पदेषु प्रथमद्वितीयभङ्गौ भणितव्यो। एवमसुरकुमारस्यापि वक्तव्यता भणितव्या, नवरं तेजोलेश्या, स्त्रीवेदकाः पुरुषवेदकाचा अधिकाः, नपुंसकवेदका न भण्यन्ते, शेषं तदेव, सर्वत्र प्रथमद्वितीयौ भङ्गो । एवं यावत् स्तनितकुमारस्य । एवं पृथिवीकायिकस्यापि, अफायिकस्यापि, यावत् पञ्चेन्द्रियतियग्योनिकस्यापि, सर्वत्रापि प्रथमद्वितीयौ भङ्गो, नवरं यस्य या लेश्या दृष्टिीनमज्ञानं वेदो योगश्च यद् यस्यास्ति तत् तस्य भणितव्यम्, शेषं तदेव । मनुष्यस्य येव जीवपदे वक्त. व्यता सैव निरवशेषा भणितव्या। वानव्यन्तरस्य यथा अनुरकुमारस्य । ज्यो. तिष्कस्य वैमानिकस्य एवमेव, नवरं लेश्या ज्ञातव्याः, शेष तथैव भणितव्यम् ।०२। टीका-'नेरइए णं भंते' नैरपिकः खलु भदन्त ! 'पावं कम्मं किंबंधी, बंधइ, बंधिस्सइ' पापम्-अशुभं कर्म किम् अवनात प्राक्काले, बध्नाति वर्तमानकाले भन्स्यति अनागतकाले १, अथवा अवघ्नात् वध्नाति न भन्स्थति २, अवघ्नात् न वध्नाति भन्स्पति ३, अवधनात् न वनाति न भन्स्यति ४ । इत्येवं 'नेरइए णं भंते ! पावं कम्मं किं बंधी'-इत्यादि । टीकार्थ- हे भदन्त ! नैरयिक जीव ने क्या पापकर्म-अशुभकर्म -घांधा है ? वह वर्तमान में पापकर्म बांधता है ? भविष्यत् काल में वह पापकर्म बांधेगा ? अथवा-उसने भूतकाल में पापकर्म बांधा 'नेरइए णं भंते ! पाव कम्म किं बंधी' त्याल ટીકાઈ–હે ભગવન નૈરયિક જીવે પાપકર્મ–અશુભ કર્મને બંધ કર્યો છે? અથવા વર્તમાન કાળમાં પાપકર્મને બંધ કરે છે અને ભવિષ્યમાં
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy