SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका इ०२५ उ.११ सू०१ सम्यग्दृष्टि नैरयिकोत्पत्तिनि० ५११ अथैकादशोदेशकः प्रारभ्यतेमूलम् -सम्मदिष्ट्रि नेरझ्याणं भंते ! कह उववज्जति ? गोयमा! से जहा नामए पवए परमाणे अवसेसं तं चैव एवं एगिदिय. बजा जाव वेमाणिया, सेवं भंते ! सेवं भंते ! ति ॥सू०११।। पणवीसइमे लए एगारसमो उद्देसो समत्तो ॥२५-१॥ छाया--सम्यग् दृष्टिनैरयिकाः खलु भदन्त ! कथमुत्पद्यन्ते गौतम ! स यथा-नामकः प्लवका प्लवमानः अवशेषं तदेव एवमेकेन्द्रियवर्जा यावद्वैमानिकार, तदेवं भदन्त ! तदेवं भदन्त ! इति ।।सू० १॥ पञ्चविंशतिशतके एकादशोदेशकः समाप्तः टीका--'सम्मदिट्टि नेरइयाणं भंते ! कहं उववज्जति' सम्यग् दृष्टि नैरयिकाः खल भदन्त ! कथं-केन प्रकारेण नरकाबासे उत्पधन्ते? इति प्रश्नः, भगवानाइ'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'से जहानामए पवए परमाणे' स यथानामकः कश्चित् प्लचकः प्लवमानः 'अवसेसं तं चेव' अवशेषं तदेव 'अज्झवसाणनित्तिएणं' इत्यादिकं सर्वमष्टमो देशकपरिसमाप्तिपर्यन्तमिहापि ज्ञातव्यम् कियत्पर्यन्तमष्टमोद्देशकमवगन्तव्यं तत्राह-‘एवं' इत्यादि, ‘एवं एगिदियवज्जा ग्यारह वें उद्देशक का प्रारंभ दशवें उद्देशक का कथन समाप्त करके क्रमप्राप्त अब सूत्रकार ग्यारहवें उद्देशक का कथन प्रारंभ करते हैं-'सम्मद्दिष्टि नेरझ्या णं भंते ! कहं उववज्जंति' इत्यादि। टीकार्थ--'सम्मद्दिष्टि नेरक्या णं भत्ते ! कहं उचवज्जति' हे भदन्त । जीव सम्यग्दृष्टि नैरथिक रूप से नरकावासों में कैसे उत्पन्न होते हैं ? उ०-'गोयमा ! से जहानामए पवए पवमाणे-अवलेस तंचेव एवं एगि. दियवा जाव वेमाणिया' हे गौतम ! जैसा कोई प्लावक-कूदने અગીયારમા ઉદેશાનો પ્રારંભ દસમા ઉદ્દેશાનું કથન કરીને કમાગત આ અગિયારમા ઉદ્દેશાનું કથન सूत्र४.२ प्रारम ४२ छ –'सम्मदिद्वि नेरइयाणं भंते । कह उववज्जंति' त्यादि टी -'सम्मदिट्ठि नेरइयाणं भंते । कह उववज्जंति' 8 लगवन् ७१ સમ્યગ્દષ્ટિ નિરયિકપણાથી નરકાવાસમાં કેવી રીતે ઉત્પન્ન થાય છે? આ प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमा ! से जहानासए पवए पवमाणे अवसेस त चेव एव एगिदियवज्जा जाव वेमाणिया' हे गौतम ! २५ शते
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy