SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०६ भगवतीसो अथ नवमोद्देशकः भारभ्यते अष्टममुद्देशं निरूप्य क्रसमाप्तं नवसोद्देशकमारभते, एवमायातस्य नवमोरे. फस्येदमादिमं सूत्रम्-'भवसिद्धिय नेरइयाण भंते' इत्यादि । मूलम्-सवलिद्धियनेरइया णं भंते! कहं उववज्जंति ? गोयमा ! से जहानासए पवए पवमाणे अवसेसं तं चेव जाव माणिया । लेवं भंते ! सेवं भंते ! ति ॥सू०१॥ पणवीलइले लए नवमो उदेसो समत्तो ॥२५-९॥ छाया-भवसिद्धिकनैरयिकाः खलु भदन्त ! कथमुत्पद्यन्ते ? गौतम ! स यथानामकः प्लवकः प्लबमानः अवशेषं तदेव यावद्वैमानिकाः तदेवं भदन्त । खदेवं भदन्त । इति ॥सू०१॥ पञ्चविंशतितमशतके नवमोद्देशकः समाप्तः ॥२५-९॥ टीका-'भवसिद्धियनेरइयाणं अंते ! कह उववज्जंति' स्वसिद्धिक नैरयिकाः खल्ल भदन्त ! कथसुत्पधन्ते हे भदन्त ! भवसिद्धिल रयिकाः भवे सिद्धि यान्ति ये ते भवसिद्धिकाः तादृशाश्च ते नैरयिका इति भवसिद्धिकनैरयिका स्ते कथं केन प्रकारेण उत्पद्यन्ते एकस्मानाद् भवान्तरं गच्छन्ति कं कारणविशेपमाश्रि नववां उद्देशक का प्रारंभ अष्टम उद्देशक का कथन समाप्त करके कम प्राप्त नौवें उद्देशक का कथन अब सूनकार करते हैं-'भवसिद्विय नेरझ्याणं भंते !' इत्यादि टीकार्थ-- ललिद्विय रहयाणं भंते ! ह उववज्जति' हे भदन्त ! भवसिद्धिक नैरपिक किस रीति से उत्पन्न होते हैं ? भव में जो सिद्धि को प्राप्त करते हैं वे भवसिद्धिक हैं। ऐसे अधसिद्धिक जो नरयिक होते हैं वे अवसिद्धिक नैरयिक हैं। वे किस प्रकार से एक भव से નવમાં ઉદ્દેશાને પ્રારંભઆઠમાં ઉદ્દેશાનું કથન કરીને કમથી આવેલા આ નવમા ઉદ્દેશાનું ४थन सूत्रा२ ४२ छ.-'भवसिद्धिय नेरइयाणं अंते !' त्याहि । 1 – 'भवसिद्धिय नेरइयाणं भंते ! कह उववजंति' के भगवन् लवસિદ્ધિક નિરયિક કઈ રીતે ઉત્પન્ન થાય છે? ભવમાં જે સિદ્ધિ મેળવે છે, તેઓ ભવસિદ્ધિક કહેવાય છે એવા ભવસિદ્ધિક જે નરયિક હોય છે, તે ભવસિદ્ધિક નરયિક કહેવાય છે તે એક ભવમાંથી બીજા ભવમાં કેવી રીતે જાય
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy