SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ wee भगedies चारीकसाधोः अथवा एक सामाचारीकसाधी राहारादिदानाऽऽदानरूपः सम्भो गस्तस्यात्याशातना 'आभिणिवोहियमाणस्स अणच्चासायणया' आभिनिवोधिकस्य ज्ञानस्य सत्याख्यज्ञानस्येत्यर्थः अनत्याशावना, । 'जाव केवलणाणस्स अणच्चासायणया' यावत्केवलज्ञानस्य अनत्याशातना, यावत्पदेन श्रुवज्ञानस्य अनत्याशातना, मनःपर्यवज्ञानस्य अनत्याशातना, एतेषां संग्रहो भवति, तदेवस्-पश्चदशभेदा अनन्याशानाविनगस्य संवृत्ताः । 'एएसिं चेत्रभत्तिमा' एवेपामेवात्प्रभृतीनां पञ्चदशानां भक्तिवहुमानेन भक्वास बहुमानो भक्तिहुमान: भक्ति - वाह्यसेवा बहुमानथ - आन्तर: मीतियोगः, तथाचादि भक्तिबहुमानो यावद केवलज्ञानमक्तिवहुमानः, एतेन रूपेण पञ्चदभेदा अपरे इति की अथवा एक सामाचारी वाले साधुओं के आहारादि देने लेने रूपसंभोग की अनत्याशातना १० 'आभिणिवोहियनाणरस अणच्चासायगया' मतिज्ञाननामक अभिनियोधिक ज्ञान की अनत्याशातना ११ 'जाच केवलणाणस्ल अणच्चासावणया' यावत् केवलज्ञान की अनस्याज्ञातना १५, यावत्पद से श्रुतज्ञान की अनत्याशातना १२, अवधिज्ञान १३ की अनत्याशातना, मनः पर्यवज्ञान १४ की अनस्याशातना इस प्रकार से ये अनत्याज्ञातना के १५ भेद हैं, इसी प्रकार से 'एएसि वेव भविहुमाणेणं' इनकी भक्ति और बहुमान को लेकर १५ भेद और अनत्याशाला के हो जाते हैं । भक्ति में इनकी बालसेवा आती है और बहुमान से इनकी आन्तर प्रीतियोग आता है । तथा च - अर्ह भक्ति और अपमान यावत् केवलज्ञान भक्ति और केवल ज्ञान बहुमान करना इस प्रकार से भक्ति और बहुमान को आश्रित करके સામાચારીવાળા સાધુઓના આહારાદિ દેવા લેવા રૂપ સભાગની मनत्याशातना १० 'आभिणिबोहियनाणस्स अणच्चाखाचणया' भतिज्ञान-गालिनिमोधि ज्ञाननी अनत्याशातना ११ 'जाव केवलनाणस्स अणच्चा सायणया ' યાવત્ કેવળજ્ઞાનની અનત્યશાતના ૧૫ યાવત્ પદથી શ્રુતજ્ઞાનની અનત્યાશાતના ૧૨ અધિજ્ઞાનની અનત્યાશાતના ૧૩ મન:પર્યું વજ્ઞાનની અનત્યા શાતના ૧૪ આ રીતે આ અનત્યાશાતનાના પંદર ભે થાય છે. એજ પ્રમાણે 'एएसि चैव भत्तिवहुमाणेणं' तेभनी लति अने बहुमानते सहने जीन પદર ભેદે અનત્યાશાતનાના થઈ જાય છે. ભક્તિથી માહ્ય સેવા ગ્રહણ થાય છે, અને બહુમાનથી તેમની અંદરનો પ્રીતિયાગ ગ્રજી થાય છે. તથા અહ તની ભક્તિ અને અર્હત પ્રત્યે મહુમાન યાવત્ કેવળજ્ઞાન ભક્તિ અને કેવળજ્ઞાન ખહુમાન કરવું. આ રીતે ભક્તિ અને બહુમાનના આશ્રય કરીને તેના
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy