SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रमेय चन्द्रिका टीका श०२५ उ.७ सू०५ चतुर्विशतितममुपसंपद्धानद्वारनि० ३६१ -स्यजति स्ववृत्तितादृशधर्मात् दुरीभूतो भवति इत्यर्थः, तथा 'छेदोवद्यावणिय. संजय तं वा असंजमं वा उवसंवज्जइ' छेदोपस्थापनीयसंयतत्वमुपसंपद्यते-माप्नोति यद्वा असंयमत्वमुपसंपद्यते-प्राप्नोति परिहारविशुद्धिकसंयतः 'परिहारविशुद्धिकसंयतत्त्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाधाश्रयणात् असंयमं वा पतिपद्यते देवत्वोत्पत्ताविति । 'सुहुमसंपराए पुच्छा' सूक्ष्मसंपरायसयतस्त्वं त्यजन् कं धर्म प्रतिपद्यते इति पृच्छा प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सुहुमस परायसंजयत्तं जहई' सूक्ष्मसंपरायसंयतत्वं स्वकीयं जहाति, 'सामाइयसंजयं वा छेदोवद्यावणियसंजयं वा अहक्खासंजय वा-असंजमं वा उपसंपज्जई' सामायिकसंयतत्वं वा छेदोपस्थापनीयसंयतत्वं वा यथाख्यात. जब परिहार विशुद्धिकसंयत अवस्था का परिहार विशुद्धिकसंयत परि. त्याग कर देता है तब वह अपनी वृत्ति के जैसे धर्म से दूर हो जाता है तब वह पुनः गच्छादिक के आश्रयण से छेदोपस्थापनीयसंयत अवस्था को प्राप्त कर लेता है अथवा देवादिकों में उत्पन्न होने पर वह असंयम अवस्था को प्राप्त कर लेता है 'सुटुमसंपराए पुच्छा' हे भदन्त ! सूक्ष्मसंपरायसंघत जव अपनी अवस्था का परित्याग करता है तो वह किस अवस्था को छोडता है और किस धर्म को अङ्गीकार करता है ? उत्तर में प्रभुश्री हैं-'गोयमा सुहमसंपरायसंजयत्तं जहइ, सामाझ्यसंजयं वा, छेदोवद्यावणियसंजयं वा अहक्खासंजय वा असंजयं वा उवसंपज्जा' हे गौतम ! सूक्षलसंपरायसंयत जब अपनी सूक्ष्मसंपराय संयत अवस्था का परित्याग करदेता है तब वह अथवा तो सामायिक संयत अवस्था को प्राप्त करता है अथवा छेदोपस्थापनीयसंयत अवस्था હારવિશુદ્ધિક સંયત જ્યારે પરિહાર વિશુદ્ધિક સંતપણાનો ત્યાગ કરે છે, ત્યારે તે પિતાની વૃત્તિ જેવા ધર્મથી દૂર થઈ જાય છે. તે પછી તે ફરીથી ગચ્છ વિગેરેના આશયથી છેદપસ્થાપનીય અવસ્થાને પ્રાપ્ત કરી લે છે, અથવા દેવાદિકમાં ઉત્પન્ન થયા પછી તે અસંયમ અવસ્થાને પ્રાપ્ત કરી લે छ. 'सुहमसपराए पुच्छा' ३ मगवन् सूक्ष्मस ५२शय संयत न्यारे पातानी અવસ્થાને ત્યાગ કરે છે, ત્યારે તે કઈ અવસ્થાને ત્યાગ કરે છે ? અને કઈ भवस्थानी प्राति ३१ मा प्रश्न उत्तरमा प्रभुश्री ४ छ -"गोयमा ! सुहमसंपरायस जयत्तं जहइ सामाइयसंजय वा, छेदोवद्वावणियसंजय वा अहक्खायसंजय वा, असंजय वा उबसपज्जई' गौतम ! सूक्ष्म पराय सयत જ્યારે પોતાની સુમસં૫રાય અવસ્થાને ત્યાગ કરે છે, ત્યારે તે કાં તો સામાયિક સંતપણાને પ્રાપ્ત કરે છે, અથવા છેદપસ્થાપનીય સંયત અવ भ०४६
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy