SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र __छाया-कति खल्लु भदन्त ! संयताः प्रज्ञप्ताः ? गौतम ! पञ्च संयताः प्रज्ञप्ताः, तद्यथा-सामायिकसंयतः१, छेदोपस्थानीयसं यतः२, परिहारविशुद्धिकसंयतः३, सूक्ष्मसंपरायसंयतः४, यथाल्यावसं यतः ५ । सामायिकसंयतः खल भदन्त ! कतिविधः प्रज्ञप्तः ? चौता ! द्विविधः प्रज्ञप्तः तद्यथा इत्वरिकश्च यावकथिकश्च । छेदोपरथापनीयसंयतः खलु पृच्छा गौतम ! द्विविधः प्रज्ञप्तः, तद्यथा-सातिचारश्च निरतिचारथ । परिहारविशुद्धिकसंयतः पृच्छा गौतम ! द्विविधः प्रज्ञप्तः, खद्यथा निर्विशमानकच निर्विष्टकायिकश्च । सूक्ष्मसंपरायः पृच्छा, गौतम ! द्विविधः प्रज्ञप्तः, तद्यथा-संविलश्यमानकश्च विशुद्धधमानकश्च । यथाख्यातसंयतः पृच्छा गौतम ! विविधः प्रज्ञप्तः, तथधा-छद्मस्थव केवली च । सामायिके तु कृते, चातुर्यासमनुत्तरं धर्मम् । त्रिविधेन हपृशन् सामायिकसंग्रतः स खन्छ ॥१॥ छित्वा तु पर्यायं पुराणं, यः स्थापयत्यात्मानम् । धर्मे पश्चयामे छेदोपस्थापका रस खल्ल ॥२॥ परिहरति यो विशुद्धं पञ्चयाममनुत्तरं धर्मम् । निविधेन स्पृशन्, परिहारिकसंयतः स खलु ॥३॥ लोभाणून वेदयन् य उपशमयन् क्षपयन् वा • ससूक्ष्मसंपरायो यथाख्यातात ऊनाकिश्चित् ॥४॥ उपशान्त क्षीणे वा, यः खलु कर्माणि मोहनीये । छहमस्थो वा जिनो वा यथाख्यातः संयतः स खल ॥५॥१० १॥ टीका-'कइ णं भंते ! संजया पन्नत्ता' कति खलु भदन्त ! संयताः प्रज्ञप्ताः --कथिताः ? इति संयत विषयका प्रश्नः भगवानाह-गोयमा' हे गौतम ! 'पंच. साता उद्देशक का प्रारंभ छठे उद्देशे में संयत्तों का स्वरूप कहा गया अब सातवें उद्देशे में श्री यही कहा जाने वाला है। अतः इसी सम्बन्ध को लेकर इस सातवें उद्देशे का मारल सूत्रकार कर रहे है-यहां पर भी प्रज्ञापना आदि हारों का कथन किया जायगा । अतः प्रथम प्रज्ञापना द्वार को लेकर सातमा मद्देशानो प्रारછઠ્ઠા ઉદ્દેશામાં સંયતાનું સ્વરૂપ કહેવામાં આવેલ છે, હવે આ સાતમા ઉદેશામાં પણ એજ વિષયના સંબંધમાં કથન કરવામાં આવશે જેથી એ સંબંધને લઈને આ સાતમા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે. આ ઉદેશાને પ્રારંભ કરતાં સૂત્રકાર. અહિયાં પ્રજ્ઞાપના વિગેરે દ્વારેનું કથન કરશે જેથી પહેલાં પ્રજ્ઞાપના
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy