SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२५ उ. ६ सू०११ उपसंपद्धानद्वार निरूपणम् भदन्त ! निर्ग्रन्थत्वं जहन् कं जहाति कमुपसंपद्यते इति प्रश्नः । भगवानाह 'गोयमा' इत्यादि, 'गोयम' हे गौतम ! 'णियंठत्तं जहर कसायकुसीलत्तं वा सिगायत्तं वा अजमं वा उपज्ज' निर्ग्रन्थत्वं जहाति - कपायकुशीकत्वं वा स्नातकत्वं वा असंयमं वा उपसंपद्यते तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति श्रेणीमस्त केतु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो भवति देवत्वे देशविरतेरभावात् यद्यपि च श्रेणीपतित उपशमनिर्ग्रन्थः संयतासंयत इति देशवितोऽपि भवति तथापि नासाविहोक्तः यतः श्रेणीतः अवस्था को प्राप्त करता है, अथवा निग्रन्थ अवस्था को प्राप्त करता है अथवा संघमासंघमावस्था को प्राप्त करता है । 'णियंटेणं पुच्छा' हे भदन्त ! निर्ग्रन्थ निर्ग्रन्थ अवस्था का जब परि त्याग करता है - तब वह क्या छोड़ता है और किसे प्राप्त करता है ? इसके उत्तर में प्रभुश्री कहते हैं- 'गोधमा । नियंठत्तं जहह, कसायकुसलत्तं वा, सिणायत्तं वा असंजमं वा उवसंपज्जह' हे गौतम ! निर्ग्रन्थ जब निर्ग्रन्थ अवस्था का परित्याग करता है तब वह अथवा तो कषायकुशील अवस्था को प्राप्त करता है अथवा स्नातक अवस्था को प्राप्त करता है अथवा असंयम अवस्था को प्राप्त करता है । संयमासंयम अवस्था को प्राप्त नहीं करता है । इसका तात्पर्य ऐसा है कि उपशम निर्ग्रन्थ श्रेणी से गिरता हुआ सकषाय- कषायकुशील होता है | और यदि वह श्रेणि के शिखर पर मरण करता है तो देव की पर्याय से उत्पन्न हो जाता है ऐसी अवस्था में वह असंयत સેવના કુશીલ અવસ્થાને પ્રાપ્ત કરે છે. અથવા નિગ્રન્થ અવસ્થાને પ્રાપ્ત કરે છે. અથવા સયમાસયમ અવસ્થાને પ્રાપ્ત કરે છે. 'नियंठे ण पुच्छा' हे भगवन् निर्थन्थ, निर्थन्य अवस्थानो न्यारे પરિત્યાગ કરે છે, ત્યારે તે શુ... છેડે છે ? અને શું પ્રાપ્ત કરે છે ? આ प्रश्नना उत्तरमां प्रलुश्री छे - 'गोयमा ! नियंठन जहइ, कसायकुसीलत्तं चा, सिणायच वा असंजम वा उपसंपज्जइ' हे गौतम! निर्थन्थ न्यारे નિસ્થ અવસ્થાના ત્યાગ કરે છે, ત્યારે તે કષાય કુશીલ અવસ્થાને પ્રાપ્ત કરે છે. અથવા સ્નાતક અવસ્થાને પ્રાપ્ત કરે છે, અથવા અસયમ અવસ્થાને પ્રાપ્ત કરે છે, પશુ 'યમાસ'થમ અવસ્થાને પ્રાપ્ત કરતા નથી. આ કથનનુ તાત્પર્ય એ છે કે-ઉપશમ નિગ્રન્થ શ્રેણિથી પડતાં સકષાય-કષાય કુશીલ થાય છે, અને જો તે શ્રેણીના શિખર પર મરે છે, તે દેવની પર્યાયથી ઉત્પન
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy