SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे २१० कुशत्वं वा कपायकुशीलत्वं वा असंयमं वा संयमासंयमं वा उपसंपद्यते - प्राप्नो सीति । 'कसायकुसीले पुच्छा' कपायकुशीलः खलु भदन्त । कपायकुशीलवं जहन कं कं धर्म जहाति तथा कमुपसंपद्यते इति प्रश्नः । भगवानाह - 'गोयमा ' इत्यादि, 'गोमा' हे गौतम 1 ' कसायकुमीलत्तं जहइ पुलायतं वा वउसत्तं वा पडि सेवणाकुसलतं वा नियंठत्तं वा असंजमं वा समाजमं वा उवपज्ज' कपायकुशीलवं जहाति पुलाकत्रं वा वकुशस्थं वा प्रतिसेवनाकुशीलस्वं वा निर्ग्रन्थत्वं वा असंयमं वा संयमासंयमं वा उपसंपद्यते । कपायकुशीलतां परित्यज्य पुलाकादिभावं प्राप्नोतीत्यर्थः । 'नियंठे णं पुच्छा' निर्ग्रन्थः खलु संपज्ज' हे गौतम! जब प्रतिसेवनाकुशील, प्रतिसेवनाकुशील अवस्था का परित्याग करदेता है तब अथवा तो वह चकुश अवस्था को प्राप्त करता है । अथवा कषायकुशील अवस्था को प्राप्त करता है अथवा असंयम अवस्था को प्राप्त करता है । अथवा संयमासंयमावस्था को प्राप्त करता है । 'कसायकुसीले पुच्छा' हे भदन्त ! कषायकुशील साधु जब अपनी कषायकुशील अवस्था को त्याग करता है तब वह क्या छोड़ता है और क्या प्राप्त करता है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोयमा ? कंसायकुसीलत्तं जहइ पुलायत्तं वा वसत्त षा पडि सेवणाकु सीलन्तं वा नियंठत्तं वा असंजमं वा संजमासंजमं वा उवसंपज्जद्द' हे गौतम ! कषायकुशील जत्र कपायकुशीलता का परित्याग करता है तब वह अथवा तो पुलाक अवस्था को प्राप्त करता है अथवा वकुश अवस्था को प्राप्त करता है अथवा प्रतिसेवनाकुशील उवसंपज्जइ' हे गौतम ! न्यारे अतिसेवता उशीस ते व्यवस्थान परित्याग रे છે, ત્યારે તે મકુશ અવસ્થાને પ્રાપ્ત કરે છે, અને મ્જાય કુશીલ અવસ્થા પ્રાપ્ત કરે છે. અથવા અસયમ અવસ્થાને પ્રાપ્ત કરે છે. અને સયમાસ ચમ અવસ્થાને प्राप्त ४रे छे. 'कस्रायकुर्सीीले पुच्छा' हे लगवन् दुषाय दुशीस साधु न्यारे પેાતાની કષાય કુશીલ અવસ્થાના ત્યાગ કરે છે, ત્યારે તે શુ` છેડે છે ? અને શુ' પ્રાપ્ત કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે'गोयमा ! कसायकुसीत्त' जहइ पुलायत वा वसत्त' वा, पडिसेवणाकुसीलत्त' 'वाणियत्तं वा असंजम वा, सजमासंजमं वा उवसंपज' हे गीतभ ! षाय કુશીલ જ્યારે કષાય કુંશીલપણાના પરિયાગ કરે છે, ત્યારે તે પુલાક અવ સ્થાન પ્રાપ્ત કરે છે, અથવા અંકુશ અવસ્થાને પ્રાપ્ત કરે છે. અથવા પ્રતિ.
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy