SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०१० विंशतितम परिमाणहारम् १९१ मात्रप्रमाणत्वादिति । 'केवयं कालं अवष्टियपरिणामे होज्जा' हे भदन्त ! स्नातकः कियत्कालपर्यन्तमवस्थितपरिणामो भवेदिति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहत्तं' जघन्येन अन्तर्मुहर्तम् स्नातकस्यावस्थितपरिणामकालोऽपि जघन्यतोऽमर्मुहूर्त्तमात्रं भवतीति यत् कथितं तत् केवलज्ञानोत्पादानन्तरम् अन्तर्मुहूतपर्यन्तमास्थितपरिणामो भूत्वा शैलेशीमव. स्थां यः प्रतिपद्यते तदपेक्षयेति । 'उक्क सेणं देसगा पुत्रकोडी' उत्कर्षेण देशोना पूर्वकोटिः देशोन पूर्वकोटिः देशोन पूर्वकोटीपर्यन्तं स्नातकोऽवस्थितपरिणामो भवेत् उत्कर्ष तस्तस्य किञ्चिन्यूनः पूर्वकोटिवर्ष कालो भवति यतः पूर्वकोटया. युष्कस्य पुरुषस्य जन्मतो जघन्येन नवसु वसु अनिक्रान्तेषु केवलज्ञानमुत्पद्येत तक रहते हैं। 'केवयं झालं अवद्वियपरिणामे होज्जा' हे भदन्त ! स्नातक कितने काल तक अवस्थित परिणामों वाला रहता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं अंगोमुत्तं उक्कोलेणं देसूणा पुत्रकोडी' हे गौतम ! स्नातक जघन्य से एक अन्तर्मुहूर्त तक और उत्कृष्ट से कुछ कम-नौ वर्ष कम-एक पूर्व कोटि तक अवस्थित परिणाम वाला होता है । यहां जो अन्तर्मुहूर्त प्रमाण काल जघन्य से अवस्थित पविणाम होने का कहा गया है वह उसकी अपेक्षा से कहा गया है जो केवलज्ञान की उत्पत्ति के बाद अन्तर्मुहूर्त तक अवस्थित परिणामवाला रहकर शैलेशी अवस्था को धारण कर लेना है । उत्कृष्ट अवस्थितपरिणाम देशोन पूर्वकोटिका होता है, क्योकि एक पूर्वकोटि की आयुवाले पुरुषको जघन्य से जब जन्म के ९ वर्ष व्यतीत हो जाते है तव केवलज्ञान उत्पन्न होता है । तब वह जन्म के ९ वर्ष कम एक शाम मे अन्तत सुधी २९ छे. 'केवइयकाल अवट्रियपरिणामे होजा' હે ભગવન સ્નાતક કેટલા કાળ સુધી અવસ્થિત પરિણામે વ ળા રહે છે ? मा प्रश्न उत्तरभां प्रभुश्री ४ छ -'गोयमा! जहन्नेणं अतोमुहुत्तं उक्कोसेनां देसूगा पुव्वकोडी' 3 भगवन् स्नात: न्यथा मे अन्तभुइत सुकी અને ઉત્કૃષ્ટથી કંઈક ઓછા-નવ વર્ષ કમ-એક પૂર્વ કેટી સુધી અવસ્થિત પરિણામવાળા હોય છે, અહિયાં અંતમુહૂર્ત પ્રમાણ કાળ જઘન્યથી અવસ્થિત પરિણામવાળા હોવાનું જે કહ્યું છે, તે તેની અપેક્ષાથી કહેલ છે જે કેવળજ્ઞાનની ઉત્પત્તિ પછી અંતર્મુહૂર્ત સુધી અવરિત પરિણામવાળા રહીને શૈલેશી અવસ્થાને ધારણ કરી લે છે, કેમકે એક પૂર્વકેટિની આયુષ્યવાળા પુરૂષને જઘન્યથી જ્યારે જન્મથી ૯ નવ વર્ષ વીતી જાય છે, ત્યારે કેવળજ્ઞાન ઉત્પન્ન થાય છે ત્યારે તે જન્મના ૯ નવ વર્ષ કમ એક પૂરિ સુરી અવસ્થિત
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy