SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे सुपमसुषमाकाले न भवति वकुशः, नो वा सुपमाकाले भवेत् किन्तु 'सुसमदुस्समा - काले चा होज्जा दुस्समसमाकाले वा होज्जा दुस्समाकाले वा होज्जा', सुपमदुष्पमाकाले वा भवेत् दुष्पमपमाकाले वा भवेत् दुष्पमाकाले वा भवेत् किन्तु 'नो दुस्समदुरसमाकाले होज्जा' नो दुष्पमदुष्पमाकाले भवेत् 'साहरणं पडच अन्नयरे समाकाले होज्जा' संहरण प्रतीत्य पुनः अन्यतरस्मिन् समाकाले भवेत् वकुश इति । 'जइ उस्सप्पिणीकाले होज्जा' यदि स चकुश उत्सर्पिणीकाले भवेत् तदा 'किं दुस्समदुस्समाकाले होज्जा - पुच्छा' कि दुष्पमदुष्पमाकाले वा भवेत् दुष्पमाकाले वा T ११४ सुसमा काले होज्जा णो सुसमा काले होज्जा' न सुषमसुषमा नामके प्रथम आरे में होता है न सुपमा नाम के द्वितीय आरे में होता है 'समस्याकाले वा होज्जा, दुस्समसमाकाले वा होज्जा' किन्तु सुषम दुःषमा नाम के तृतीय आरे में होता है और दुःषमसुषमा नाम के चतुर्थ काल में होता है । 'दुस्समाकाले वा होज्जा' 'दुष्षमा नाम के पांचवें आरे में उत्पन्न होता है । किन्तु 'नो दुस्समसमाकाले होज्जा' दुष्षमदुष्षधा नाम के छटे आरे में नहीं होता है । 'साहरणं पडुच्च अन्नयरे समाकाले होज्जा' संहरण की अपेक्षा से तो यकुश साधु किसी भी आरे में हो सकता है । 'जह उस्सप्पिणी काले होज्जा' यदि हे भदन्त ! वह वकुश साधु उमर्पिणी काल में होना है तो 'किं दुस्सम दुस्समाकाले होज्जा पुच्छ ।' क्या वह दु:षम दुःषमा काल में होता है ? अथवा दुष्षमाकाल में होता भावनी अपेक्षाथी अङ्कुश साधु ' णो सुसमसुसमाकाले होज्जा णो सुसमाकाले હોજ્ઞ” સુષમ સુષમા નામના પહેલા આરામાં ઉત્પન્ન થતા નથી. અને સુષમા 'नामना मील भाराभां पशु उत्पन्न थता नथी. 'सुममदुस्समाकाले वा होज्जा दुस्सम सुसमाकाले वा होन्जा' परंतु सुषभ दुःषभा नामना श्रील भारामां ઉત્પન્ન થાય છે અને દુઃખમ સુષમા નામના ચેાથા આરામાં પણ હાય છે. 'दुस्समाकाले वा होज्जा' दुःषभा नामना पांयमा आरामां उत्यन्न थाय छे. परंतु 'ना दुस्समदुस्समाकाले होज्जा' हु.षभ हु.षभा नामना छठ्ठी भाराभ उत्पन्न थता नथी 'साहरणं पडुच्च अन्नयरे खमाकाले होज्जा' संडरगुनी अपेक्षाथी तो अङ्कुश साधु यिशु भारामां था शडे छे ? 'जइ उस्सप्पि - णीकाले होजा' हे अगवन् ले ते अङ्कुश साधु उत्सर्पिी अजमां होय छे, तो 'किं दुस्खमदुस्वमाकाले होजा पुच्छा' शुद्ध ते दुःषभ दु.षभा अणभां डाय છે અથવા દુખ કાળમાં હેચ છે? અથવા દુષ્પમ સુષમા કાળમાં હાય છે ?
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy