SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ " threat टीका ०२५ ४०६ ०५ द्वादशं कालद्वारनिरूपणम् विणकाले वा होज्जा' अवसर्पिणीकाले वा भवेत् वकुशः, उत्सर्पिणीकाले वा भवेत् नों अवसर्पिणी नो उत्सर्पिणीकाले वा भवेदित्युत्तरम् | 'नइ ओसपिणीire stori समसमाकाले होना- पुच्छा' यदि स वकुशः अवसर्पिणीकाले भवेत् तदा किं सुषमसुषमाकाले भवेत् सुषमाकाले वा भवेन् सुपमनुपमांकाले वा भवेद दुष्पमपमा काले वा भवेत् दुष्पमाकाले वा भवेत् दुष्पमदुष्पमा काले वा भवेदिति पृच्छा प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' है गौतम ! 'जमणं संतिभावं च पहुच्चे' जन्म सद्मावं च प्रतीत्य जन्मापेक्षया सद्भावापेक्षया चेत्यर्थः, 'णो सुमसुममाकाले होज्जा णो सुसमाकाले होज्जा' णो ओपिणी णो उत्सपिणीकाले वा होज्जा' हे गौतम | बकुश साधु अवसर्पिणी काल में भी हो सकता है उत्सर्पिणी काल में भी हो सकता है और नो अवसर्पिणी नो उत्सर्पिणी काल में भी उत्पन्न हो सकता है । 'जह ओसपिणी काळे होज्जा, किं सुमसुम्माकाले होज्जा पुच्छा' यदि हे भदन्त | वकुश अवसर्पिणी काल में होता है तो क्या वह सुषमसुषमा नाम के पहिले आरे में होना है ? अथवा सुषमा नाम के द्वितीय आरे में होता है ? अथवा सुषम दुःपना नामके तृतीय आरे में होता है ? अथवा दुःषमसुषमा नामके चतुर्थ आरे में होता है ? अथवा दुःपमा नाम के पांचवें आरे में होता है ? अथवा दुःषम दुःषमा नाम के छठे आरे में होना है ? हमने उसर में प्रभुश्री गौतमस्वामी से कहते हैं- 'नोमा ! जपणं संतिभाव पडुच्च' हे गौतम ! जन्म और सद्भाव की अपेक्षा से चकुण साधु 'णो सुसम ११३ होज्जा, णो ओखप्पिणी, जो उस्सप्पिणीकाले वा होज्जा' हे गीतभ ! मडुश - साधु અવસર્પિણી કાળમાં પણ ઉત્પન્ન થાય છે, અને ઉત્સર્પિણી કાળમાં પણુ ઉત્પન્ન થઈ શકે છે, તથા ને ઉત્સર્પિણી ક'ળ તથા ને અવસર્પિણી કાળમાં પણુ उत्पन्न थर्ध शठे छे. 'जइ ओसप्पिणीकाले होज्जा कि सुनमसुसमाकाले होज्जा पुच्छा' हे भगवन् ने महुश उत्सर्पिणी प्रणभां उत्पन्न थाय छे, तो शु સુષમ સુષમાના પહેલા આરામાં ઉત્પન્ન થાય છે અથવા સુષમા નામના ખજા આરામાં ઉત્પન્ન થાય છે? અથવા સુષમા દુષમા નામના ત્રીજા આર માં ઉત્પન્ન થાય છે? અથવા દુષમ સુષમા નામના ચેાથા આરામાં ઉત્પન્ન થાય છે ? અથવા દુઃષમા નામના પાંચમાં અરામાં ઉત્પન્ન થાય છે? અથવા દુઃખમ દુઃખમાં નામના છઠ્ઠા આરામાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ईडे ४ है-'गोयमा ! जंमणं संतिभावं पडुच्च' हे गौतम! कन्म भने सङ्घ भ० १५
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy