SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रका टीका श०२५ उ.६ ०५ द्वादशं कालद्वारनिरूपणम् १०३ नो सुमसुमाकाले भवेत् ६, सद्भावं प्रतीश्य नो दुःपमाकाले भवेत् २, दुःषमाकाले भवेत् २, दुपपाकाले वा भवेत् ३, सुषमदुःपमाकालेा भवेद ४, नो सुपमाकाले भवेद ५, नो सुषमसुषमाकाले भवेत् ६, यदि नो अवसर्पिणी नो सर्पिणीका भवेत् किं सुषमसुषमा प्रतिभागे भवेत् ? सुषमदुःपमापतिभागे भवेत् सुपमसुषमा प्रतिभागे भवेत् ? गौतम ! जन्म सद्भावं च प्रतीत्य नो सुपमापतिभागे भवेत् नो सुपमामविभागे भवेत् नो दुःपमदुःपमां प्रतिभागे भवेत् दुःपमसुषमा प्रविभागे भवेत् । कुशः खलु पृच्छा - गौतम ! अवसर्पिणीकाले वा भवेत् उत्सर्पिणीका वा गचेत्-नो अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् । यदि अवसर्पिणीकाले भवेत् किम् सुषमसुषमाकाले पृच्छा गौतम ! जन्म सद्द्मायं च प्रतीत्य नो सुपमसुषमाकाले भवेत् नो सुषमाकाले भवेत् सुषमदुःपमाकाले वा भवेत् दुःषमयुपमाकाले वा भवेत् दुःषाकाले वा भवेत् - नो दुःषमदुःपमाकाले भवेत् । संहरणं प्रतीत्य अन्यतरस्मिन् समाकाले भवेत् । यदि उत्सर्पिणीकाले भवेत् किं दुःषमदुःषमाकाले भवेत् पृच्छा गौतम ! जन्म प्रतीत्य नो दुःपमदुःपाकाले भवेत् यथैव पुलाकः । सद्भावं प्रतीत्य नो दु. पमदुःपमाक'ले भवेत् -नो दुःपमाकाले भवेत् एवं सद्भावेनापि यथा पुलाको यावत् नो सुपमपमाकाले भवेत् संहरणं प्रतीत्यान्यतरस्मिन् समाकाले भवेत् । यदि नो अवसर्पिणी नो उत्सर्पिणीकाले भवेत् पृच्छा गौतम! जन्म सद्भावं प्रतीत्य नो सुमसुमा प्रतिभागे भवेत् यथैव पुलाको यावत् दुःषयमा प्रतिभागे भवेत् । संहरणं प्रतीत्यान्यतरस्मिन् प्रतिभागे भवेत् यथा बकुशः, एवं प्रति सेवनाकुशीलोऽपि एवं कषायकुशलोऽपि । निर्ग्रन्थः स्नातकश्च यथा पुलाकः, नवरमेतयोरभ्यधिकं संहरणं भणितव्यम् शेषं तदेव ||०५ ॥ टीका - 'पुलाए णं भते ! कि ओसप्पिणीकाले होज्जा' पुलाकः खलु भदन्त ! किमवसर्पिणीकाले भवेत् 'उस्सप्पिणीकाले होज्जा' उत्सर्पिणीकाले भवेत् बारहवां काल द्वार 'पुलाए णं भंते! किं ओसप्पिणीकाले होज्जा, उस्सप्पिणीकाले होज्जा' इत्यादि । - टीकार्य -- गौतमस्वामी प्रभुश्री से ऐसा पूछ रहे हैं - 'पुलाए णं भंते ! किं ओप्पणीकाले होज्जा, उपसप्पिणीकाले होज्जा' हे भदन्त । हवे गारभा श्रीसद्वारनु प्रथम श्वासा आवे छे. 'पुलाएणं भंते! कि ओपी काले होजा उस्सप्पिणीकाले होज्जा' इत्याहि टीडअर्थ — गौतमस्वाभीमे अनुश्रीने भेवु पूछयु छे !-'पुलाए णं भंते ! किं ओसप्पिणी काले होज्जा, उस्सप्पिणीकाले होज्जा' से लगवन् युसाङ शु' उत्सर्पिषी
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy