SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५३६ भगवतीसूत्रे दारभ्य यादवापर्याकजीवानां जघन्ययोगेषु असंख्यातगु गत्वमाधिक्यं मद उत्कृष्टयोगेषु धिक्यं दर्शयितुमाह - 'समरस' इत्यादि, 'सुहृमस्स अपज्जतगस्स उकोमए जोए असंखेज्जगुणे १०' सूक्ष्मस्यापर्याकस्योत्कृष्टो योगः पूर्वापेक्षयाऽसंख्यातगुणोऽधिको भवति १० । 'वायरस अपज्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे ११' वादरस्यापर्याप्तकस्योत्कृष्टो योगोऽसंखगनगुगोऽधिको भवति ११ । 'तुहुमस्स पज्जतगस्स उस्कोसए जोए असं खेज्जगुणे' सूक्ष्मस्य पर्याप्त कस्योत्कृष्टो योगोऽसंख्यातगुणोऽधिको भवति ११ । 'सुहुमरस पतगस्तउester जोए असंखेनगुणे' मक्ष्मस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्यातगुणोsant भवति १२ । 'वायरस्स पज्जत्तगस्प उक्कोसए जोए असंखेज्जगुणे १३' वादरस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्यातगुणोऽधिको भवति १३ । अथ द्वीन्द्रि यादीनां पर्याप्तकानां जघन्ययोगमाह - ' वेइदियस्य पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे १४' द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुगोऽधिको भवतीति १४। ‘एवं तेइंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेज्जगुणे १५' एवं हीन्द्रिय देव श्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणोऽधिको जघन्य योग होता है ९| इसके योग से असंख्यातगुणा अधिक सूक्ष्म अपर्यातक का उत्कृष्ट योग होता है १०| इसके योग से असंख्यातगुणा अधिक बादर अपर्यातक का उत्कृष्ट योग होता है ११ इसके योग से अख्यातगुणा अधिक सूक्ष्मपर्यातक का उत्कृष्ट योग होता है १२ | इसके योग से असंख्यानगुणा अधिक बादर पर्याप्तक का उत्कृष्ट योग होता है १३| इसके योग से असंख्यात्तगुणा अधिक द्वीन्द्रिय पर्यातक का जघन्य योग होता है १४। इसी प्रकार से इन्द्रिय पर्याप्त का जघन्य योग और यावत् संज्ञि पञ्चेन्द्रिय पर्याप्तक का जघन्य योग अमं ख्यातगुणा अधिक होता है १८। द्वीन्द्रिय अपर्यातक का उत्कृष्ट योग ચેાગ હાય છે. ૧૦ તેના ચેાગ કરતા અસ ખ્યાત ગણુ વધુ રે ખાદર અપ ર્યાપ્તકના ઉત્કૃષ્ટયેાગ હાય છે. ૧૧, તેના ચેગ કરતાં સખ્યાત અર્થેા વધારે સૂક્ષ્મ પર્યાપ્તકના ઉત્કૃષ્ટ ચેાગ હોય છે, તેના ચેગ કરતા અસ-ખ્યાત ગણા અધિક ખાદર પર્યાપ્તકના ઉત્કૃષ્ટ યોગ હોય છે. ૧૩૫ તેના ચેાગ કરતાં અસખ્યાત ગણા વધારે એ ઇંદ્રિય પર્યાપ્તકના જઘન્યચેગ હાય છે. ૧૪ા એજ રીતે ત્રણ ઇંદ્રિયવાળા પર્યાપ્તકના જઘન્ય ચેાગ અને યાવત્સરી પાંચેન્દ્રિય પર્યાપ્તકના જઘન્યયાગ અસખ્યાત ગણેા વધારે ડાય છે. ૧૮, બે ઇંદ્રિયવાળા અપર્યાપ્તકના ઉત્કૃષ્ટ ચેગ અસંખ્યાત ગડ્ડા વધારે હાય છે. ૧ા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy