SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०२५ उ.१ सू०३ जीवानां योगाल्पवहुत्वम् ५३७ भवति इति १५ । 'एवं जाव सन्निपंचिंदियस्म पज्जतगस्स जहन्नए जोएं असं. खेज्जगुणे' एवं यावत् संज्ञिपञ्चन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्या - सगुणोऽधिको भवति । १८, अत्र यावत्पदेन 'चउरिदियस्स पज्जत्तगस्स जहए । जोए असंखेज्जगुणे १६, तथा 'अप्सन्निस्स पंचिंदियस्स पज्जत्तगरसं जहन्नएँ १ जोए असंखेनगुणे १७ । अनयोः धकरणयोः संग्रहो अक्तीवि १८ । अथ ३ दीन्द्रियादीनामपर्याप्तकानामुत्कृष्टयोगमाह-वे दियस्स अपज्जतगरस उकोसए जोए असंखेज्जगुणे १९' द्वीन्द्रियस्यापर्याप्तकस्य उत्कृष्टो योगोऽसंख्येयगुणोऽ ऽधिको भवति एव तेइंदियस्स वि' एवं त्रीन्द्रियस्यापि अपर्याप्तकस्योत्कृष्टो योगो. ऽसख्येयगुणोऽधिको भवति२० । 'एवं चउरिदियरस वि' एवं चतुरिन्द्रियस्यापि अपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणोऽधिको भवति २१, ‘एवं जाव सनिपंचिंदियरस अपजत्तगस्स उक्कोसए जोए असखेज्जगुणे २३' एवं यावत् सज्ञिपश्चेन्द्रियस्यापर्याप्तकस्योत्कृष्टो योगोऽस ख्येयगुणोऽधिको भवति, अत्र यावत्प. असंख्यातगुणा अधिक होता है १९। इसी प्रकार से तेइन्द्रिय अपर्या. सक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २०। चौइन्द्रिय . अपर्याप्तक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २१॥ असंज्ञी पञ्चन्द्रिय अपर्याप्तक का उस्कृष्ट योग असंख्यातगुणा अधिक होता है २२ और संज्ञी पञ्चेन्द्रिय अपर्याप्तक का उत्कृष्ट योग असंख्यातगुणा . अधिक होता है २३। द्वीन्द्रिय पर्याप्तक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २४। तेइन्द्रिय पर्याप्तक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २५। चौइन्द्रिय पर्याप्तक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २६। असंज्ञि पञ्चन्द्रिय पर्याप्तक का उत्कृष्ट योग असंख्यातगुणा अधिक होता है २७। और संज्ञी पञ्चेन्द्रिय पर्याप्तक का એજ રીતે ત્રણ દિયવાળા અપર્યાપ્તકને ઉત્કૃષ્ટગ અસંખ્યાત ગણો વધારે હેય છે. ૨૦ ચાર ઈદ્રિયવાળા અપર્યાપ્તકને ઉત્કૃષ્ટ યોગ અસ ખ્યાત ગણે અધિક હોય છે. ૨૧ અસંજ્ઞી પચેન્દ્રિય અપર્યાપ્તકને ઉત્કૃષ્ટગ અસંખ્યાત ગણે વધારે હોય છે ૨૨, અને સ શી પંચેન્દ્રિય અપર્યાપ્તકને ઉત્કૃષ્ટ ચોગ અસંખ્યાત ગણે અધિક હોય છે. ૨૩, હીન્દ્રિય પર્યાપ્તકને ઉત્કૃષ્ટ યોગ અસ ખ્યાતિગણે અધિક હોય છે. ૨૪, તેઈન્દ્રિય પર્યાપ્તકને ઉત્કૃષ્ટ યોગ અસંખ્યાતગણો વધારે હોય છે. ૨૫, ચાર ઈન્દ્રિયવાળા પર્યાપ્તકને ઉત્કૃષ્ટ ગ અસંખ્યાતગ વધારે હોય છે. ૨૬, અસંજ્ઞી પંચેન્દ્રિય પર્યાપ્તકને ઉત્કૃષ્ટ યોગ અસંખ્યાતગ અધિક હોય છે. ૨૭, અને સંજ્ઞી પંચેન્દ્રિય
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy