SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रेमैथेचन्द्रिका टीका शे०२४ उ. २० सू०३ तिर्यग्भ्यः ति०जीवोत्पत्यादिकम् २५३ हे भदन्त ! यः पृथिवीकायिको जीवः पञ्चेन्द्रियतिर्यग्योनिकेषु समुत्पत्तियोग्यो विद्यते स कियत्कालपञ्चेन्द्रियतिर्यग्योनि के पूत्पद्यते इति प्रश्नः । भगवानाह - 'गोमा' इत्यादि, 'गोयमा' हे गौतम! 'जहन्नेणं अंतोमुहुत्तट्ठिएसु' जघन्येन अन्तर्मुहूर्त्तस्थितिकेषु पञ्चेन्द्रियतियग्योनिकेषु उत्पद्यते तथा - 'उकोसेणं पुत्रकोडी आउएस उचवज्जति' उत्कर्षेण पूर्वकोटचायुष्केषु उत्पद्यते इति १ । परिमाणद्वारे प्रश्नयति - ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति' ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते इति प्रश्नः । भगवानाह - 'एवं परि माणादीया अणुबंधपज्जवसाणा' एवं परिमाणादिका अनुबन्धपर्यवसानाः - चरमेभागे विद्यते येषां ते अनुबन्धपर्यवसानाः परिमाणमादौ विद्यते येषां ते परिमाणादिकाः तथा च परिमाणादारभ्य अनुवन्धान्ताः सर्वेऽपि संहननादिकाः संगृहीता भवन्तीति । 'जच्चेव अप्पणी सहाणे वत्तव्वया' या एव आत्मनः - कहते हैं-'गोधमा' हे गौतम! 'जहन्नेणं अंतोमुट्ठिएस उक्कोसेणं पुव्वकोडी आइएस उववज्जंति' वह 'जघन्य से एक अन्तर्मुहू की स्थिति वाले पंचेन्द्रिय तिर्यञ्चों में उत्पन्न होता है और उत्कृष्ट से एक पूर्वकोटि की आयुवाले पंचेन्द्रिय तिर्यश्चों में उत्पन्न होता है । 'तणं भंते! जीवा एग समएणं केवझ्या उबवज्जति' परिमाण द्वार में प्रश्न करते हुए गौतम पुनः प्रभु से ऐसा पूछते हैं - हे भदन्त ! वे जीव एक समय में कितने उत्पन्न होते हैं ? इसके उत्तर में प्रभु गौतम से कहते हैं - 'एवं परिमाणादीया अणुबंधपज्जवसाणा' हे गौतम । परिमाण से लेकर अनुबंध तक 'जच्चेव अप्पणी सहाणे वत्तव्यया' जो વાળા પ"ચેન્દ્રિય તિય "ચામાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે छे !-'गोयमा !' हे गौतम! 'जहन्नेण अतोमुहुत्तट्ठिइएस उक्कोसेणं पुव्वकोडीआरएस उववज्जंति' ते धन्यथी से अतर्भुहूर्तनी स्थितिवाणा यथेन्द्रिय તિય ચચેાનિકામાં ઉત્પન્ન થાય છે, અને ઉત્કૃષ્ટથી એક પૂર્વ કાટિની આયુષ્યવાળા यथेन्द्रिय तिर्यथयेोनिअमां उत्पन्न थाय छे ? ' ते णं भंते ! जीवा एगसमपर्ण केवइया उववज्जंति' परिभाषद्वार समधी प्रश्न उरता गौतभस्वाभी अलुने चूछे છે કે હે ભગવન તે જીવા એક સમયમાં કેટલા ઉત્પન્ન થાય છે ? આ પ્રશ્નના उत्तरभां प्रभु गौतमस्वाभीने कुडे - ' एवं परिमाणादीया अणुबंध पज्जवखाणा०' हे गौतम! परिभाषथी बने अनुमध सुधी ने 'जच्चेव अप्पणी स्रष्ट्ठाणे०' ४थन स्वस्थानभां भ्यु' छे. 'सच्चेव पंचिदियतिरिक्त्रजोणिएसु उववरज
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy