SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ३५४ भगवती स्वस्य पृथिवीकाfest स्वस्थाने पृथिवीकाविकप्रकरणे वक्तव्यता कथिता 'सच्चेव पंचिदियतिरिवखगोणिएस उववज्जमाणस्स' से वक्तव्यता पञ्चेन्द्रियतिर्यग्योनिषु अपि उत्पद्यमानस्य 'माणियन्त्र' भणितव्या, आत्मनः - पृथिवीकायिकस्य स्वस्थाने पृथिवीकायिकप्रकरणे उत्पद्यमानरय वक्तव्यता भणिता सैत्र वक्तव्यता पञ्चेन्द्रियतिर्यग्योनिकेषु सम्पद्यमानस्यापि वक्तव्यता भणितव्या इत्यर्थः । पृथिवीकायिकमकरणरूपे द्वादशोदेश के परिमाणद्वारे प्रतिसमपमसंख्येया उत्पद्यन्ते इत्युक्तम् इह तु पञ्चेन्द्रियतिर्यक्प्रकरणे एको वा द्वौ वा इत्यादिरितिकथितमिति क्षम् तदेव दर्शयति- 'णवरं' इत्यादि, 'णवरं णवसु विगमपसु परिमाणे नवरम् - केवलमेतावदेव वैलक्षण्यं यत् पृथिवीकायिकप्रकरणे प्रतिसमयम संख्येया उत्पद्यन्ते इति कथितम् इह तु पञ्चेन्द्रियमकरणे नवस्वपि गमकेपु परिमाणद्वारे 'जहन्नेणं एको वा दो वा तिन्निवा' जघन्येन एको वा द्वौ वा यो वा समुत्पद्यन्ते इति । 'उक्को सेणं संखेज्जा वा असंखेज्जा वा उववज्जंति' उत्कर्षे सख्येया वा असंख्येया वा उत्पद्यन्ते इति । तथा पृथिवीकायिकेभ्यः वक्तव्यता स्वस्थान में कही गई है । 'सच्चेव पंचिदियतिरिक्खजोणिएसु वि उचचज्जमाणस्स' वही वक्तव्यता यहां पंचेन्द्रिय तिर्यग्योनिकों में उत्पद्यमान पृथिवीकायिक के सम्बन्ध में भी कह लेनी चाहिये । अर्थात् पृथिवीकायिक प्रकरण रूप धारहवें उद्देशक के परिमाणद्वार में प्रतिसमय पृथिवीकायिक जीव असंख्यात उत्पन्न होते हैं ऐसा कहा गया है, परन्तु इस पञ्चेन्द्रिय प्रकरण में नौ गमकों में परिमाण द्वार में 'जहन्ने एकोवा दो वा तिन्नि वा' जघन्य से वे एक अथवा दो अथवा तीन उत्पन्न होते हैं और 'उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्र्ज्जति' उत्कृष्ट से वे संख्यात अथवा असंख्यात उत्पन्न होते हैं। ऐसा कही गया है- से यही यहां नौ गमकों में पृथिवीकायिक के प्रकरण की मार' से अथन गडियां पयेन्द्रिय तिर्यययोनिअमां उत्पन्न थनारा पृथ्वीયિકોના સ ખ ધમાં પશુ કહેવુ' જોઈ એ, અર્થાત્ પૃથ્વીકાયિકના પ્રકરણમાં બારમા ઉદ્દેશામાં પરિમાણુ દ્વારમાં પ્રતિસમય પૃથ્વીકાયિક જીવ અસખ્યાતપણે ઉત્પન્ન થાય છે, એ પ્રમાણે કહેવામાં આવ્યુ છે. પરંતુ આ પંચેન્દ્રિયના પ્રકરણમાં नवे गभोभां परिभाणु द्वारभां 'जहन्नेणं एको वा दो वा तिन्नि वा' ४धन्यथी तेथे! मेड अथवा मे अथवा त्र उत्पन्न थाय छे भने उत्सृष्टथी 'उक्को सेणं संखेज्जा वा असंखेन्जा वा स्ववज्जंति' तेथेो सभ्यात अथवा असण्यात उत्पन्न થાય છે. તેમ કહેલ છે. એજ વાતનું અહિયાં નવે ગમેમાં પૃથ્વિકાયિકો
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy